________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], -----------------------
-------- मूलं [७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[७२]
उभओ पासिं दोहि पउमवरवेइआहिं दोहि अ वणसंडेहिं संपरिक्खित्ते दुष्हवि पमाणं वाष्पगोत्ति । चुहिमवन्तस्स वासहरपव्वयस्स उवरि बहुसमरमणिजे भूमिभागे पण्णचे से जहा णामए आलिंगपुक्खरेइ वा जाव बहवे वाणमंतरा देवा व देवीओ अ आसयंति जाव विहति (सूत्र-७२)
'कहिण'मित्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे क्षलः क्षद्रोवा-महाहिमवदपेक्षया लघुहिमवान् क्षुलहिमवान् क्षुद्रहिम-16 वान (वा) नाम्ना वर्षधर:-पर्वतः प्रज्ञप्तः, वर्षे-उभयपार्थस्थिते द्वे क्षेत्रे धरतीति वर्षधरः, क्षेत्रद्वयसीमाकारी गिरिरित्यर्थः, 18स चासौ पर्वतश्च वर्षधरपर्वतः आख्यातस्तीर्थकृद्भिरिति, शेष सुगम, नवरं एकं योजनशतं ऊर्बोच्चत्वेन पंचविंशतियों-18 18 जनानि उद्वेधेन-भूगतत्वेन, उच्चत्वचतुर्थभागस्यैव भूगतत्वात् , एक योजनसहस्रं द्विपञ्चाशच योजनानि द्वादश चैको-18 18 नविंशतिभागान योजनस्य विष्कम्भेन, अस्योपपत्तिस्तु द्विगुणितजम्बूद्वीपच्यासस्य नवत्यधिकशतेन भागहरणे भवति,
क्षुद्रहिमवतो भरताद् द्विगुणत्वात् , अत्र च करणविधिर्भरतवर्ष विष्कम्भ इव ज्ञेयः, अथास्य बाहे आह-तस्स बाहा' | इत्यादि, तस्य-क्षुद्रहिमवतो बाहे प्रत्येकं पूर्वपश्चिमयोः पंच योजनसहस्राणि त्रीणि च योजनशतानि पंचाशदधिकानि पंचदश च योजनस्यैकोनविंशतिभागान् एकस्य योजनकोनविंशतितमभागस्यार्द्ध च यावदायामेन प्रज्ञप्ते, सूत्रे च वच-18| नव्यत्ययः प्राकृतत्वात्, स्थापना यथा-योजन ५३५० कला १५१ अस्य व्याख्यानं वैताब्याधिकारसूत्रतो ज्ञेयं, प्रायः
१ गुरुधशुषा बहुपणुपट्टेणं अद्विभ भाहा २५२३०, १४५२० १२, १०७०11३४५०५३५.२
दीप अनुक्रम [१२७]
3299990SO90sae
Seawasaccossasasacacaceedesi
S
Sanelem
~218~