________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
------ मूलं [७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्बू द्वीपशा
प्रत
सूत्रांक
श्रामण्यं
[७०]
दीप अनुक्रम [१२५]
माणीहिं२ ईहापोहमगणगवेसणं करेमाणस्स तयावरिजाणं कम्माणं खएणं कम्मरयविकिरणकर अपुचकरणं पविट्ठस्स अणंते अणु- ३ वक्षस्कारे
चरे निवाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पण्णे, तए णं से भरहे केबली सयमेवाभरणालंकार ओमुभह | भरतख न्तिचन्द्री- २त्ता सयमेव पंचमुहि लो करेइ २ चा आर्यसपराओ पडिणिक्यमइ २ चा अंतेउरमझमकोण जिगरछा र चा दसहि | केवलं या वृत्तिः
रायवरसहस्सेहि सखि संपरिखुढे विणीअं रायहाणि मझमझेणं णिग्गच्छइ २ ता मज्झदेसे मुइंसुहेणं विहय २ सा जेणेव भट्ठा
वए पछते तेणेष उवागच्छद २ ता अट्ठावयं पायं सणिों २ दुरुहइ २ ता मेघषणसण्णिकासं देवसण्णिवार्य पुढविसिलापट्टय ॥२७८॥
मोक्षश्व
सू. ७० पडिलेहेइ २ ता संलेहणासूसणाझूसिए भत्तपाणपडिआइक्खिए पाओवगए कालं अणवकखमाणे २ विहद, तए णं से भरहे केवली सत्तत्तरिं पुबसयसहस्साई कुमारासमझे बसित्ता एग वाससहस्स मंडलिअरायमज्झे वसित्ता छ पुग्यसयसहस्साई वाससहस्सूणगाई महारायमझे वसित्ता तेसीह पुनसयसहस्साई अगारवासमझे वसित्ता एग पुखसयसहस्सं देसूणगं केवलिपरिआर्य पाणित्ता तमेव बहुपडिपुण्णं सामनपरिआय पाउणित्ता चउरासीइ पुब्बसयसहस्साई सम्बाउ पाउणित्ता मासिएणं भत्तेणं अपापएणं सवणेणं णक्सत्तेणं जोगमुवागएणं खीणे वेअणिजे आउए णामे गोए कालगए वीइकते समुजाए छिण्णजाइजरामरणवन्धणे सिखे पुढे मुत्ते परिणिल्युरे अंतगडे सव्वदुक्खप्पहीणे ॥ इति भरतचकिचरितं (सूत्रं ७०)
'तए 'मित्यादि, ततो-वर्षसहस्रोनषट्पूर्वलक्षावधिसाम्राज्यानुभवनानन्तरं स भरतो राजा अन्यदा कदाचियत्रैव ॥२७॥ 18|| मजनगृहं तत्रैवोपागच्छति उपागत्य च यावच्छशीव प्रियदर्शनो नरपतिर्मजनगृहात् प्रतिनिष्कामति प्रतिनिष्क्रम्य च
खवेषसौन्दर्यदर्शनार्थ यौवादर्शगृहं यत्रैव च सिंहासनं तत्रैवोपागच्छति उपागत्य च सिंहासनवरगतः पूर्वाभिमुखो ।
~211