________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
------ मूलं [६९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[६९]
दीप
वरिषु अत्र सर्वशत्रुविति पदं देहलीप्रदीपन्यायेनोभयत्र योज्यं, कीदृशो भरत इत्याह-भरताधिपो नरेन्द्रः चन्दनेन चर्चित-समण्डनं कृतमहं यस्य स तथा, वरहारेण रतिदं-द्रष्टणां नयनसुखकारि वक्षो यस्य स तथा, वरमुकुटविशिएका.चौँ तु 'वरमउडाविद्धए' इति,तत्र आविद्धए इति आविद्धं परिहितं परमुकुट अनेन स तथा, प्राकृतत्वात् पदव्य-18 त्ययः, वरववभूषणधरः सर्वर्तकसुरभिकुसुमानां माल्यैः-मालाभिः शोभितशिरस्क: वरनाटकानि-पात्रादिसमुदाय-18 रूपाणि नाटकीयानि च-नाटकप्रतिबद्धपात्राणि वरस्त्रीणां-प्रधानस्त्रीणां गुल्म-अव्यक्तावयवविभागवृन्दं तेन तृती
यालोप आर्षत्वात् सार्द्ध सम्परिवृतः सर्वोषध्यः-पुनर्नवाद्याः सर्वरलानि-कर्केतनादीनि सर्वसमितयः-अभ्यन्तरादि६ पर्षदस्ताभिः समग्रः-सम्पूर्णः, अत एव सम्पूर्णमनोरथः हतानां-पुमर्थत्रयभ्रष्टत्वेन जीवन्मृतानां अमित्राणां-शत्रूणां ।
मानमथनः, कीदृशानि सुखानि भुक्के इत्याह-पूर्वकृततपःप्रभावस्य निविष्टसंचितस्य-निकाचिततया संचितस्य तस्यैव है।
ध्रुवफलत्वात्, परनिपातः पदस्थापत्वात् , फलानि-फलभूतानि, कीदृशो भरतो?-भरते-अस्मिन् क्षेत्रे प्रथमभरता-18 | धिपत्वेन प्रसिद्धं नामधेयं-नाम यस्य स तथा, विशेष्यपदं तु 'तए णं से भरहे राया' इत्यत्रैवीकं, अनेनैकवाक्ये || द्विविशेष्यपदं कथमित्याशङ्का निरस्ता ॥ अथास्य नरदेवस्य धर्मदेवत्वमाप्तिमूलमाह
तए णं से भरहे राया अण्णया कयाइ जेणेष मजणघरे तेणेव उबागच्छइ २ त्ता जाव ससिब्ब पिअदसणे गरबई मज्जणघराओ पडिणिक्खमइ २ ता जेणेव आवंसघरे जेणेव सीहासणे तेणेव उवागच्छइ २ ता सीहासणवरगए पुरत्यामिमुहे णिसीअइ २ ता आईसघरसि अत्तार्ण देहमाणे २ चिट्ठा, तए णं तस्स भरहस्स रणो सुभेणं परिणामेणं पसत्यहिं अज्झयसाणेहि लेसाहिं विसुज्झ
SacaSacacasasasasarasase
अनुक्रम [१२४]
भरतराज्ञ: केवलज्ञान, श्रामण्य, मोक्षप्राप्ति:
~210~