________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], -----------------------
------ मूलं [६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्राक [६८]
श्रीजम्मू-18 तदीयादशेषु च 'अट्ठसएणं सोवण्णिअकलसाण'मित्यादि दृश्यते, अत्र च वृत्तौ 'अट्ठसहस्सेणं सोवण्णिअकलंसाण मित्यादि वक्षस्कारे द्वीपशा- दर्शितं तत्कथमनयोर्न विरोधः?, उच्यते, जीवाभिगमवृत्ती तानेव विभागतो दर्शयति, अष्टसहस्रेण सौवर्णिकानां भरतस्य न्तिचन्द्री- कलशानामष्टसहस्रेण रूप्यमयानां कलशानां अष्टसहस्रेण मणिमयानामित्यादिपाठाशयेनात्र लिखितत्वान्न दोषः, यदि ||
चक्रवर्चिया वृत्तिः | चात्र कलशानामष्टोत्तरशतसङ्ग्या स्यात्तदा तत्रैव सर्वसमवया अष्टभिः सहस्ररित्युत्तरग्रन्थोऽपि नोपपद्येत, किं च-दृश्यमान-18
खाभिषेका ॥२७॥ तत्सूत्रे विकुर्वणाधिकारे अट्ठसहस्सं सोवपिणअकलसाणं जाव भोमेजाणमित्यादि, अभिषेकक्षणे तु अट्टसएणं सोवण्णि-1
|अकलसाणमित्यादीत्यपि विचार्य । अथ शेषपरिच्छदाभिषेकवकन्यतामाह-तए ण'मित्यादि, ततो-द्वात्रिंशद्राज-16 | सहस्राभिषेकानन्तरं भरतं राजानं सेनापतिरत्नं यावत्पदात् गाहावइरयणे वडइरयणे इति ग्राह्यं, गृहपतिवर्द्धकिपु-18 रोहितरक्षानि त्रीणि च षष्टानि-पध्यधिकानि सूपशतानि अष्टादश श्रेणिप्रश्रेणयः अन्ये च बहवो यावच्छन्दात् राजेश्वरादिपरिग्रहः, ततो राजेश्वरतलवरमाडम्बिअकौटुम्बिकेभ्यश्रेष्ठिसेनापतिसार्थवाहप्रभृतय एवमेव-राजान इवा-18 | भिपिश्चन्ति, तैर्वरकमलप्रतिष्ठानैस्तथैव कलशविशेषणादिकं ज्ञेयं, यावदभिनन्दन्ति अभिष्टुवन्ति च, ततः पोडशदे-181 वसहस्राः एवमेव-उक्तन्यायेनाभिषिञ्चन्ति, यत्तु आभियोगिकसुराणां चरमोऽभिषेकः तदरतस्य मनुष्येन्द्रत्वेन मनु-18||Rom ध्याधिकारान्मनुष्यकृताभिषेकानन्तरभावित्वेनेति बोध्यं, यद्वा देवानां चिन्तितमानतदात्वसिद्धिकारकत्वेन. पर्यन्ते || | तथाविधोत्कृष्टाभिषेकविधानार्थमिति, ऋषभचरित्रादौ तु पूर्वमपि देवानामभिषेकोऽभिहित इति, अब यो विशेषस्त
दीप
अनुक्रम [१२२]
~203