________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
------ मूलं [६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [६८]
राम् ॥ १॥"इति, मुहूर्त:-अभिषेकोक्तनक्षत्रसमानदैवत इति, अत्रैव विशेषमाह-उत्तरप्रौष्ठपदा-उत्तरभाद्रपदा मक्षत्रं || तस्य विजयो नाम मुहूर्स:-अभिजिदालयः सणस्तस्मिन् , अयं भाव:-मुहूर्तापरपर्यायः पञ्चदशकणात्मके दिवसेऽष्टम-MAIL क्षणः, तल्लक्षणं चेदं ज्योति शास्त्रप्रसिद्धं-"द्वौ यामौ घटिकाहीनी, द्वौ यामौ घटिकाधिको । विजयो नाम योगोऽयं, सर्वकार्यप्रसाधकः ॥ १॥" ततस्तैः पूर्वोकैः स्वाभाविकैरुत्तरवैक्रियैश्च वरकमले आधारभूते प्रतिष्ठान-स्थितिषों ते तथा तैः सुरभिवरवारिप्रतिपूर्णः, अत्र चंदणकयवश्वएहि आविद्धकैठेगुणेहिं पउमुप्पलपिहाणेहि करयलपरिग्गहिएहि मसहस्सेणं सोपण्णिअकलसाणं जाव अडसहस्सेणं भोमेजाण'मित्याविको अग्थो बावत्पदसंग्राह्य उत्तरत्र जिमजम्माभिषेकप्रकरणे व्यास्यास्यते सत्रास साक्षाद्दर्शितत्वात् , वाक्यसङ्गत्यर्थ च करणक्रियाविभागो दयते, उकविशेष-18 विशिष्टैः कलशैः सर्वोदकसर्वमृत्सर्वोपधिप्रभृतिवस्तुभिर्महता २-गरीयसा ३ राज्याभिषेकेणाभिषिचन्ति, अभिषेको यथा विजयस्य जीवाभिगमोपाने उक्तस्तथाऽत्र बोद्धव्यः, अभिषिच्य च प्रत्येकं २ प्रतिनृपं यावत्पदात् 'करयलपरि-18 महिमं सिरसावत्तं मत्थए' इति ग्राह्यं, अंजलिं कृत्वा तामिरिष्टाभिः अत्रापि 'कताहि जाव वग्गूहि अमिणेवंता में अभिथुर्णता य एवं वयासी-जब २ गंदा जय जय महा! मई ते अजिर्ज जिणाहि' इत्यादिको ग्रन्थस्तथा प्राद्यो वा | बिनीतां प्रविशतो मरतस्यार्थिप्रमुखयाचकजनैराशीरित्यर्थाद् गम्यं भणिता, कियरपर्यन्तमित्याह-यावद्विहरेति-181 18| कृत्वा जय २ शब्द प्रयुञ्जन्ति, नम्वत्र सूत्रेऽभिषेकसूत्र जीवाभिगमगतविजयदेवाभिषेकसूत्रातिदेशेनोक, साम्प्रतीन
दीप
अनुक्रम [१२२]
~202