________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], -------------------------------------------- -------- मूलं [६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [६८]
मू.६८
श्रीजम्बू-18 क्षीरोदे उदकमुत्पलादीनि च गृहन्ति, पुष्करोदे तवैव, ततो भरतैरावतयोर्मागधादितीर्थत्रये उदक सपो-11 द्वीपशा-16
३वक्षस्कारे न्तिचन्द्री
महानदीचूदकं मृदं च ततः क्षुल्लहिमाद्रौ सर्वतूबरसर्वपुष्पादीनि, ततः पद्मद्रहपुण्डरीकद्रहयोरुदकमुत्पलादीनिक, पव मरतय प्रतिवर्ष महानद्योरुदकं मृदं च प्रतिवर्षधरं च सर्वतूबरसर्वपुष्पादीनि च ब्रहेषु च उदकोत्पलादीणि वृत्तवैताब्येषु च चक्रवात
सर्वतूबरादीनि विजयेषु तीर्थोदक मृदं च वक्षस्कारगिरिषु सर्वतूबरादीन् तथा अन्तरमदीषु उदकं मृदंच, ततो मेरी ॥२७॥ ॥ भद्रशालबने सर्वतूबरादीन ततो नन्दनवने सर्वतूबरादीन सरसं च गोशीर्षचन्दनं ततः सौमनसक्ने सर्वतूवरादीना
सरसं च गोशीर्षचन्दनं दिव्यं च सुमनोदाम ततः पण्डकवने सर्वतूबरपुष्पगन्धादीम् गृहन्ति, गृहीत्वा पैकतः एकत्र मिलन्ति, एकत्र मिलित्वा यत्रैव दक्षिणार्द्धभरतवर्ष यत्रैव च विनीता राजधानी तत्रैवोपागच्छन्ति, उपागत्वं च | विनीता राजधानीमनुप्रदक्षिणीकुर्वन्तः १ यत्रैवाभिषेकमण्डपो यत्रैव च मरतो राजा तत्रैवोपागच्छन्ति अपागत्य च तत् पूर्वोकं महाथै महाघ महाई महाराज्याभिषेकोपयोगिक्षीरोदकाथुपस्करमुपस्थापयन्ति-उपडीकयन्ति । अथोत्तर-18 त्यमाई-'तए प'मित्यादि, ततस्तं भरतं राजानं द्वात्रिंशद्राजसहस्राणि शोभने-नि:पंगुणपोषे 'तिधिकरणदिषस-18 नक्षत्रमुहूर्ते' तिथ्यादिपदानां समाहारद्वन्द्वस्ततः सप्तम्येकवचनं, तत्र तिथि:-रिकाम्दुदग्धादिदुष्टतिविम्यो मिश्रा ॥२७३॥ तिधिः करणं-विविष्टिदिवसो दुनिग्रहणोत्पातदिनादिभ्यो मिन्नदिवसा नक्षत्र-राज्याभिषेकीपयोगि श्रुत्यादित्रयोदश-18 नक्षत्राणामन्यतरत्, पदाह- अभिषिक्तो महीपालः, अतिज्येष्ठालघुधवैः । मृगानुराधापौष्पैच, चिर शास्ति भुम्क-18
दीप
अनुक्रम [१२२]
~ 2014