________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
------ मूलं [६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
sceaeeeeee
सूत्रांक
[६८]
9 माह-'णवर'मिति, अयं विशेष:-आभियोगिकसुराणामपरेभ्योऽभिषेचकेभ्यः पक्ष्मलया-पक्ष्मवत्या सुकुमारया च अत्र | यावत्पदग्राह्यमिदं 'गन्धकासाइआए गायाई लूहॅति सरसगोसीसचन्दणेणं गायाई अणुलिपति २त्ता नासाणीसास-11
वायवोझ चक्खुहरं वेण्णफरिसजुत्तं हयलालापेलवाइरेगं धवलं कणगखइअंतकम्मं आगासफलिहसरिसप्पभं अयं | दिवं देवदूसजुअलं णिसावेंति २त्ता हारं पिणझैंति २ ता एवं अद्धहारं एगावलि मुत्तावलिं रयणावलिं पालम्ब अंगयाई तुडिआई कडयाई दसमुद्दिआणंतर्ग कडिसुत्तर्ग वेअच्छगसुत्गं मुरविं कंठमुरविं कुण्डलाई चूडामणि चित्तस्यणुकर्ड'ति, अत्र व्याख्या-गन्धकापायिक्या-सुरभिगन्धकषायगव्यपरिकर्मितया लघुशाटिकया इति गम्य, गात्रा-18 णि-भरतशरीरावयवान् रूक्षयन्ति, रूक्षयित्वा च सरसेन गोशीर्षचन्दनेन गात्राण्यनुलिम्पन्ति, अनुलिप्य च देवदू-18 प्ययुगलं निवासयन्ति-परिधापयन्तीति योगः, कथम्भूतमित्याह-नासिकानिःश्वासवातेन वाह्य-यूरापनेयं श्लक्ष्णतरमित्यर्थः, अयमर्थ:-आस्वा महावातः नासावातोऽपि स्वबलेन तद्वलंयुगलं अन्यत्र प्रापयति, चक्षुहरं रूपातिशयत्वात्
अथवा चक्षुर्द्धर-चक्षुरोधकं घनत्वात् , अतिशायिना वर्णेन स्पर्शेन च युक्त हयलाला-अश्वमुखजलं तस्मादपि पेलव| कोमलमतिरेकेण-अतिशयेन अतिविशिष्टमुदुत्वलघुत्वगुणोपेतमिति भावः धवलं प्रतीतं कनकेन खचितानि-विच्छु-18 | रितानि अन्तकर्माणि-अश्चलयोनिलक्षणानि यस्य तत् तथा आकाशस्फटिको नाम-अतिस्वच्छस्फटिकविशेषस्तत्स-11 दशमभं अहतं दिव्यं निवास्य च हारं पिनह्यन्ति-ते देवाश्चक्रिणः कण्ठपीठे बनन्ति, 'एव'मिति एतेनाभिलापेनार्द्ध
दीप
अनुक्रम [१२२]
Smelan
~204