________________
आगम
(१८)
प्रत
सूत्रांक
[४२]
दीप
अनुक्रम [ ५५ ]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [3],
मूलं [४२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
Jan Ebene
| धरन्तीत्येवंशीलः, झपो-मीनः १ युगं - शकटाङ्गविशेषः २ भृङ्गारो- जलभाजनविशेषः ३ वर्द्धमानकं ४ भद्रासनं ५ शङ्को-दक्षिणावर्त्तः ६ छत्रं प्रतीतं ७ व्यजनं-पदैकदेशे पदसमुदायोपचाराद् व्यालव्यजनं अथवा 'ते लुम्बा' (श्रीसि ० अ. ३ पा. २ सू. १०८) इत्यनेन वालपदलोपः, चामरं आर्यत्यात् स्त्रीत्वं तेन व्यजनीतिनिर्देशः ८ पताका ९ चक्रं १० लाङ्गूलं ११ मुशलं १२ रथः १३ स्वस्तिकं १४ अङ्कुशः १५ चन्द्र १६ आदित्या १७ प्रयः प्रतीताः १८ यूपो यज्ञस्तम्भः ११ सागरः- समुद्रः २० इन्द्रध्वज २१ पृथ्वी २२ पद्म २३ कुञ्जराः २४ कण्ठ्याः, सिंहासनं सिंहाङ्कितं नृपासनं २५ दण्ड २६ कूर्म २७ गिरिवर २८ तुरगवर २९ मुकुट १० कुण्डलानि २१ व्यक्तानि, नन्द्यावर्त्तः - प्रतिदिग् नवकोणकः ३२ | स्वस्तिकः धनुः कुन्तौ व्यक्ती १३-१४ गागरः स्त्रीपरिधान विशेषः ३५ भवनं भवन पतिदेवावासः विमानं वैमानिक| देवावासः २६ एतेषां द्वन्द्वः, तत एतानि प्रशस्तानि - माङ्गल्यानि सुविभक्तानि - अतिशयेन विविधानि यान्यनेकानि - अधिकसहस्रप्रमाणानि लक्षणानि तैश्चित्रो - विस्मयकरः करचरणयोर्देशभागो यस्य स तथा अत्र पदव्यत्ययः प्राकृतत्वात् तीर्थकृतामिव चक्रिणामप्यष्टाधिकसहस्रलक्षणानि 'सिद्धान्तसिद्धानि, यदाह निशीथ चूर्णो- 'पागयमणुआणं बत्तीसं लक्खणानि असयं बलदेववासुदेवाणं अट्ठसदस्सं चक्कवद्वितित्थगराणं ति, ऊर्ध्वं मुखं भूमेरुद्गच्छतामङ्करा| णामिव येषां तानि ऊर्ध्वमुखानि यानि लोमानि तेषां जालं समूहो यत्र स तथा अनेन च श्रीवत्साकार व्यक्तिर्दर्शिता, | अन्यथाऽधोमुखैस्तैः श्रीवत्साकारानुद्भवः स्यात्, सुकुमालस्निग्धानि-नवनीतपिण्डादिद्रव्याणि तानीव मृदुकानि आव
Fur Fraternae Cy
~20~