________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
------ मूलं [४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
वक्षस्कारे भरतराजवर्णनं .
सूत्रांक
या चिः
.४२
[४२]
दीप
श्रीजम्बू-18|| तै:-चिकुरसंस्थानविशेषैः प्रशस्तानि-मङ्गल्यानि दक्षिणावर्तानीत्यर्थः यानि लोमानि तैर्विरचितो यः श्रीवत्सो-महा- द्वीपशा- पुरुषाणां वक्षोऽन्तर्वी अभ्युन्नतोऽवयवस्ततः पूर्वपदेन कर्मधारयस्तेन छन्नं-आच्छादितं विपुलं वक्षो यस्य स तथा, न्तिचन्द्री
देशे-कोशलदेशादौ क्षेत्रे-तदेकदेशभूतविनीतानगऱ्यादौ सुविभक्तो-यथास्थान विनिविष्टावयवो यो देहस्तं धरतीत्ये-18
8| बंशीलः, तत्कालावच्छेदेन भरतक्षेत्रे न भरतचक्रितोऽपरः सुन्दराङ्ग इत्यर्थः, तरुणस्य-उद्गच्छतो खेये रश्मयः-किरणा॥१८३॥18|स्तैर्वोधित-विकासितं यदरकमलं-प्रधानसरोज हेमाम्बुजमित्यर्थस्तस्य विबुधो-विकस्वरो यो गर्भो-मध्यभागस्तद्वंद्वर्णः-९
18 शरीरच्छविर्यस्य स तथा, हयपोसनं-'पुस उत्सर्गे' इति धातोरनटि हयापानं तदेव कोश इब कोशः सुगुप्तत्वात् || | तत्सन्निभः प्रशस्तः पृष्ठस्य-पृष्ठभागस्यान्तः-चरमभागोऽपानं तत्र निरुपलेपो लेपरहीतपुरीषकत्वात् , पा प्रतीतं |
उत्पल-कुष्ठं कुन्दजातियूथिकाः प्रतीताः वरचम्पको-राजचम्पकः नागपुष्प-नागकेसरकुसुम सारङ्गानि-प्रधानदलानि|8 8 अथवा पदैकदेशे पदसमुदायग्रहणात् सारङ्गशब्देन सारङ्गमदः-कस्तूरी द्वन्द्वे कृते एतेषां तुल्यो गन्धः-शरीरपरिमलो 8
यस्य स तथा, तद्धितलक्षणादिप्रत्ययात् रूपसिद्धिः, षट्त्रिंशता अधिकप्रशस्तैः पार्थिवगुणयुक्तः, ते चेमे-'अव्यङ्गो १18 लक्षणापूर्णो २, रूपसम्पत्तिभृत्तनुः । अमदो ४ जगदोजस्वी५, यशस्वी ६ च कृपालुहत् ७॥१॥ कलासु कतकमो ८ च, शुद्धराजकुलोद्भवः । वृद्धानुग १० खिशक्ति ११२, प्रजारागी १२ प्रजागुरुः १३ ॥२॥ समर्थनः
विरचिता-भलतो या श्रीवत्सः जिनप्रतिमायां प्रसिद्धो वक्षोऽन्तः सुप्रमाणोचतमासलप्रदेशाविशेषसेन मं (इति ही पत्ती)
अनुक्रम
(५५)
॥१८३॥
~21