________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
------ मूलं [४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
४१
[४२]
भीजम्बू- यस्य, एतेन राजन्योचितसर्वातिशायिगुणवत्त्वमाह, प्रशस्ता:-तत्कालीनजनापेक्षया श्लाघनीयाः वर्ण:-शरीरच्छविः। ३वक्षस्कारे
द्वीपशा-1 स्वरो-वनिः सार:-शुभपुद्गलोपचयजन्यो धातुविशेषः शरीरदायहेतुः संहननं-अस्थिनिचयरूपं तमुक-शरीरंग भरतराबन्तिचन्द्री-18 बखि औत्पत्त्यादिका धारणा-अनुभूतार्थवासनाया अविच्युतिः मेधा-हेयोपादेवधीः संस्थान-यथास्थानमगोपाल-18 वर्णन छ. या वृत्तिः
॥ विन्यासः शील-आचारः प्रकृति:--सहजं ततो द्वन्द्वे, प्रशस्ता वर्णादयोऽर्था यस्य स तथा, भवन्ति च विशिष्टाः वर्ण॥१८॥
|| स्वरादयः आज्ञैश्वर्यादिप्रधानफलदाः, प्रधाना-अनन्यवचिनो गौरवादयोऽर्था यस्य स तथा, तत्र गौरच-महानामन्ताविकृताभ्युत्थानादिप्रतिपत्तिः छाया-शरीरशोभा गतिः-सश्चरणमिति, अनेकेषु-विविधप्रकारेषु वचनेषु-वक्तव्येषु प्रधानो-मुख्यः, अनेकधावचनप्रकारश्चायं निजशासनप्रवर्तनादौ “आदौ तावन्मधुरं मध्ये रूक्षं ततः परं कहुकम् ।। भोजन विधिमिव विबुधाः स्वकार्यसिस वदन्ति वचः॥१॥" अथवा "सत्यं मित्रः प्रियं खीभिरलीकमधुरं द्विषा। अनकलं च सत्संच, बक्तव्यं स्वामिना सह ॥२॥" इति, तेजः-परासहनीयः पुण्यः प्रतापः अभेदोपचारेण तद्वान | 'तेजसां हि न वयः समीक्ष्यते' इत्यादिवत् , आयुर्वल-पुरुषायुषं तद् यावद्वीयं तेन युक्तः, तेब जरारोगाविनोपहत-13 वीर्यत्वं नास्येति भावः, पुरुषायुषं च तदानीन्तनकाले प्राकृतजनानां पूर्वकोटिसद्भावेऽप्यस्य त्रुटिताङ्गममा बोद्धव्यं,IRL नरदेवस्यैतावत एवायुषः सिद्धान्ते भणनात्, एतेन भेदः पूर्वविशेषणादस्येति, अशुपिरं-निश्छिद्रं अत एव पननिचित-निर्भरभृतं यशोहश्यवलं तदिव नाराचवज्रऋषभ प्रसिद्ध्या वज्रऋषभनाराचं संहननं यत्र तं तथाविध देहं ।
Cocosecseesese
अनुक्रम [१५]
~19