________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
------ मूलं [६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [६८]
18| गरमर्यादया केवलकल्प भरतं वर्ष तच्छ्रेयः खलु ममात्मानं महाराज्याभिषेकेणाभिषेचयितु-अभिषेकं कारयितुं इति ।
कृत्वा-भरतं जितमिति विचार्य एवं सम्प्रेक्षते-राज्याभिषेकं विचारयति, अर्थतद्विचारोत्तरकालीनकार्यमाह-संपेहिता' इत्यादि, व्यक्त, सिंहासने निषद्य यच्चके तदाह-निसीइत्ता'इत्यादि, कण्ठ्यं, किमवादीवित्याह-अभिजिएण|मित्यादि, अभिजितं मया देवानुनिया! निजकबलवीर्यपुरुषकारपराक्रमेण क्षुद्रहिमवनिरिसागरमर्यादया केवलकल्यं । भरतं वर्ष तयूयं देवानुप्रिया! मम महाराज्याभिषेक वितरत दत्त कुरुतेत्यर्थः, आवश्यकचूादौ तु भक्त्या सुरनरास्तं महाराज्याभिषेकाय विज्ञपयामासुर्भरतश्च तदनुमेने, अस्ति हि अयं विधेयजनव्यवहारो यत्प्रभूणां समयसेवा-1 विधी ते स्वयमेवोपतिष्ठन्ते, सत्यप्येवं विधे कल्पे यद्भरतस्यात्रानुचरसुरादीनामभिषेकज्ञापनमुक्कं तद् गम्भीराधेकत्वा-13 दस्मादृशां मन्दमेधसामनाकलनीयमिति । अथ यथा ते अङ्गीचकुस्तथाह-'तए णमित्यादि, ततस्ते पोडश देवसहस्राः यावत्शब्दात् द्वात्रिंशद्राजसहस्रादिपरिग्रहः यावद्राजेश्वरतलचरा दिसार्थवाहप्रभृतयः इति, भरतेन राज्ञा इत्युक्ताः सन्तो 'हद्वतु'त्ति इहैकदेशदर्शनमपि पूर्णतदधिकारसूत्रदर्शकं तेन हतुद्वचित्तमाणदिआ इत्यादिपदानि ज्ञेयानि, | करतलपरिगृहीतं दशनखं शिरस्थावर्च मस्तके अञ्जलिं कृत्वा भरतस्य राज्ञः एतं-अनन्तरोदितमर्थ सम्यम्-विनयेन
प्रतिशृण्वन्ति-अङ्गीकुर्वन्ति, अथ 'जलाल्लब्धात्मलाभा कृषिर्जलेनैव वर्द्धत' इति ज्ञातात्तपसाऽऽतं राज्यं तपसैवाभिन18न्दतीति चेतसि चिन्तयन् भरतो यदुपचक्रमे तदाह-'तए प'मित्यादि, प्राग्वत्, 'तए णं से भरहे' इत्यादि, ततः
दीप
अनुक्रम [१२२]
श्रीजम्पू. ४08
~196~