________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], -----------------------
------ मूलं [६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
दीपशा
प्रत
सूत्रांक [६८]
श्रीजम्बू- 18स मरतोऽष्टमभक्त परिणमति सति आभियोग्यान देवान् शब्दवति शब्दचित्वा च एवमवादीत्, किमयादादित्वाए-18| ३वक्षस्कारे
खिप्पामेव'त्ति क्षिप्रमेव भी देवानुप्रिया विनीताया राजधान्या उत्तरपौरस्त्ये दिग्भागे ईशानकोणे इत्यर्थः तस्यायन्स-18| भरतस् म्तिचन्द्रीया वृचिः
प्रशस्तत्वात् , अभिषेकाय मण्डपः अभिषेकमण्डपस्से विकुर्वत विकुव्यं च मम एतामाज्ञप्तिं प्रत्यर्पयत, 'तए 'मित्यादि, चक्रवात ततस्ते आभियोग्या देवा भरतेन राज्ञा एवमुक्ताः सन्तो हेष्टतुष्टादिपदानि प्राग्वत् एवं स्वामिन् ! यथैव यूयमादिशत ||
स्वाभिषेक ॥२७१॥ आज्ञया-खामिपादानामनुसारेण कुर्म इत्येवंरूपेण विनयेन वचनं प्रतिशृण्वस्ति-अभ्युपगच्छन्ति, 'पडिसणिता'।
॥ इत्यादि, प्रतिश्रुत्य प विनीताया राजधान्या उत्तरपौरस्त्यं दिग्भागमपकामन्ति-गच्छन्ति, अपक्रम्य च वैक्रियसमद
घातेन-उत्तरवैक्रियकरणार्थकप्रयाविशेषण समवन्नन्ति-आरमप्रदेशान् धूरतो विक्षिपन्ति, तरस्वरूपमेव कि-18 सोयानि योजनानि दण्ड इव दण्डा-उवाधआयतः शरीरबाहल्यो जीवप्रदेशस्त निमजम्ति-शरीराद्वाहिनिष्काशयन्ति निसृज्य च तथाविधान पुद्गलान् आददते इति, एतदेवं दर्शयति, तद्यथा-रखाना-कतनादीनां पाप-18 | त्यदात् 'बइराणं वेरुलिआणं लोहिअक्साणं मसारगल्लाण हंसगम्भाणं पुलयाणं सोगन्धिआणं जोईरसाणं अणा । अंजणपुलयाण जाबरूवाणं अंकाणं फलिहाण'मिति संग्रहः, रिझणमिति साक्षादुपातं, एतेषां सम्बन्धिनो बधाबाव- २७१॥ रान्-असारान् पुगलान् परिशातयन्ति-त्यजन्ति यथासूक्ष्मान्-सारान् पुनलान् पर्याददते-गृहन्ति पर्यादाय च चिकीर्षितनिर्माणार्थ द्वितीयमपि वारं बैंक्रियसमुद्घातेन समवन्ति, समवहत्य च बहुसमरमणीय भूमिमा बिक
दीप
अनुक्रम [१२२]
Similentine
~197