________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
------ मूलं [६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक [६८]
॥२७॥
पारिसिपमोसि णिवत्तसि समाणंसि जेणेव मजणघरे तेणेव उवागच्छा २ चा जाव मजणघराओ पडिणिक्खमहत्ता ३वक्षस्कारे द्वीपशा- जेणेव बाहिरिशा वट्ठाणसाला जाव सीहासणवरगए पुरस्थाभिमुद्दे णिसीआइ २ ता सोलस देवसहस्से सकारेइ सम्माणे २चा भरतस्य न्तिचन्द्री- पडिविसजेह २ता बत्तीसं रायवरसहस्सा सफारद सम्मागेइ २त्ता सेणावहरवणं सकारेइ सम्माणेइ २ ता जाव पुरोहियरवर्ण चक्रवर्तिया वृत्तिः
सकारेर सम्माणे २ ता एवं तिणि सट्टे सूआरसए अट्ठारस सेणिपसेणीओ सकारेइ सम्माणेइ २त्सा अण्णे अपहले राईसरत- स्वाभिषेका लबर जाव सत्यवाहपभिइओ सकारेइ सम्भाणेइ २ चा पडिविसजेति २ ता उर्षि पासायवरगए जाब विहर (सूत्र ६८)
स.६८ 'तए ण'मित्यादि, ततः स भरतो राजा मित्राणि-सुहृदः ज्ञातयः-सजातीयाः निजका:-मातापितृभ्रात्रादयः स्वज|नाः-पितृव्यादयः सम्बन्धिनः-श्वशुरादयः परिजनो-दासादिः, एकवद्भावे कृते द्वितीया, प्रत्युपेक्षते-कुशलप्रश्नादिभिरापृच्छय २ संभाषत इत्यर्थः, अथवा चिरमदृष्टत्वेन मित्रादीनुत्कण्ठुलतया पश्यति-स्नेहदृशा विलोकयति, प्रत्युपेक्ष्य च यत्रैव मज्जनगृहं तत्रेवोपागच्छति उपागत्य च यावच्छब्दात् स्नानविधिः सर्वोऽपि वाच्यः, मज्जनगृहात् प्रतिनिष्कामतीत्यादि प्राग्वत् । अत्र च बाहुबल्यादिनवनवतिभ्रातृराज्यानामात्मसात्करणपूर्वक चक्ररसस्यायुधशालायां |प्रवेशनमन्यत्र प्रसिद्धमपि सूत्रकारेण नोकमिति नोच्यते इति, एवं विहरतस्तस्य यदुदपद्यत तदाह-तए ण'मित्यादि, ॥3॥२७॥
ततः तस्य भरतस्य राज्यधुरं चिन्तयतोऽन्यदा कदाचिदयमेतद्रूपः-उक्तविशेषणविशिष्टः सङ्कल्पः समुदपद्यत, सच 19 कः सङ्कल्प इत्याह-'अभिजिए णमित्यादि, अभिजितं मया निजकबलवीर्यपुरुषकारपराक्रमेण क्षुल्लहिमवनिरिसा-1॥
दीप
अनुक्रम [१२२]
~195