________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
------ मूलं [६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
ese
प्रत
सूत्रांक
Hade
eseseseseseseseases
[६८]
करेंति, तए ण से भरहे राया नहया २ रायाभिसेएणं अभिसिंचिए समाणे को१षिअपुरिस सहापेइ २ चा एवं पयासी-सिपामेव मो देवाणुप्पिा ! हत्यिखंधवरगया विणीयाए रायहाणीए सिंघाडगतिगचउवायचर जाब महापहपहेसु महथा २ सरेणं उग्घोसेमाणा २ उस्मुकं उकरं उकिट्ठ अविणं अमिजं अभडपवेस अदंडकुदंडिमं आव सपुरनणवयं दुवालससंपच्छरिज पमोरं घोसेह २ ममेत्रमाणत्तिों पञ्चप्पिणहत्ति, तए ण ते कोडुंबिअपुरिसा भरहेणं रण्णा एवं वुत्ता समाणा हहतुहचिप्तमार्णदिया पीइमणा हरिसवसविसप्पमाणहियया विणएणं वयणं पडिसुणेति २ ता खिप्पामेब हत्विखंभवसाया जाव पोसंति ९सा एभमापत्ति पञ्चप्पिणंति, नए णं से भरहे राया महया २ रायामिसेएणं अमिसित्ते समाणे सीहासणान्यो अब्भुढेइ २ ता इत्विरयणेयं जाव णाडगसहस्सेहिं सद्धि संपरिखुड़े अमिसेअपेढाओ पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पचोरुहाइ २ ता अभिसेअमंडवामो पडिणिक्समइ २ चा जेणेव आमिसेके हत्थिरयणे तेणेव उवागच्छइ २ ता अंजणगिरिकूडसण्णिभं गयवई जाव दूरूदे, तए थे तस्स भरहस्स रण्णो बत्तीसं रायसहस्सा अमिसेअपेढाओ उत्तरिलेणं तिसोवाणपडिरूवएणं पचोरुहंवि, तए णं तस्स भरहस्स रण्णो सेणाचहरयणे जाव सत्यवाहप्पभिईओ अमिसेअपेढाओ दाहिणिलेणं विसोवाणपडिरूवरण पश्चोरुहंति, 'तए णं तस्स भरहस्स रण्णो मानिसको हत्थिरथणं दूरुबस्स समाणस्स इमे अवमंगलगा पुरजो जाव संपत्थिना, जोऽविज मगरहमाणस्स गमो पढमो कुराचसाणो सो चेव इहपि कमो सफारजहो भयो जाव कुवेरोष देवराया कैलासं 'सिहरिसिंगभूमंति । तए णं से भरे राया मजणघरं अणुपविसइ २ ता जाव भीषणमंडबसि सुहासणवरगए अट्टममतं पारेर २ ता भीषणमंसपाभो पतिणिक्समा २ सा नपि मासायवरगए फूलमाणेहिं मुइंगमस्थपहिं जाव भुंजमाणे विहरद, लए ण से भरहे राचा दुवालससंद.
दीप
ReseReA
अनुक्रम [१२२]
BeeReeR
~194