________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
------ मूलं [६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [६८]
चोरणा, तस्स णं अमिसेअपेढस्स बहुसमरमणिजे भूमिभागे पण्णत्ते, तस्स गं बहुसमरमणिजस्स भूमिभागस्स बहुमझदेसभाए एत्य णं महं एग सीहासणं बिउम्बंति, तस्स णं सीहासणस्स अयमेआरूवे वण्णावासे पण्णत्ते जाव दामवण्णगं समति । तए गं ते देवा अभिसेअमंड विउठवंति २ ता जेणेव भरहे राया जाक पञ्चप्पिणंति, तए णं से भरहे राया भाभिओगाणं देवाणं अंतिए एअमहं सोचा णिसम्म हहतुह जाव पोसहसालाओ पडिणिक्खमइ २त्ता कोडुंबिअपुरिसे सरावेद २'ता एवं वयासी-खिप्पामेव भो देवाणुप्पिा ! आमिसेकं हत्थिरयणं पडिकप्पेह २'त्ता हयगय जाव सण्णाहेत्ता एअमाणत्तिों पचप्पिणह जाव पञ्चप्पिगंति, तए णं से भरहे राया मजणघरं अणुपविसइ जाव अंजणगिरिकूडसण्णिभं गयवई णरवई दूरूडे, तए णं तस्स भरहस्स रण्णो आमिसेफ हस्थिरयणं दूरूढस्स समाणस्स इमे अवमंगलगा जो चेव गमो विणी पविसमाणस सो व णिक्खममाणस्तवि जाव अप्पडिबुज्झमाणे विणी गयहाणि मझमझेणं जिग्गच्छता जेणेव विणीआए रायहाणीए उत्तरपुरथिमे दिसीमाए अमिसेअमंडवे तेणेव उवागच्छइ २ चा अभिसेअमंडवदुवारे आमिसेकं हत्यिरयणं ठावेइ २. ता आमिसेक्काओ हस्थिरयणाओ पशोरुहइ २ ता इत्थीरयणेणं बत्तीसाए उडुकल्लाणिआसहस्सेहिं बत्तीसाए जणवयकल्लाणिआसहस्सेहिं बचीसाए बत्तीसइबद्धेहिं गाडगसहस्सेहिं सविं संपरिखुढे अभिसेजमंडवं अणुपविसइ २ ता जेणेव अमिसेअपेढे तेणेव उवागच्छा २त्ता अभिसेअपेठं अणुप्पदाहिणीकरेमाणे २ पुरथिमिलेणं तिसोवाणपविरूवएणं दूरूहइ २ चा जेणेव सीहासणे तेणेव उवागच्छद २ ता पुरस्थामिमुहे सण्णिसण्णेत्ति । तए णे तस्स भरहस्स रण्णो बत्तीस रायसहस्सा जेणेव अमिसेअमण्डवे तेणेव उबागल्छंति २ चा अमिसेभमंड अणुपविसंति २ ता अमिसेअपेदं अणुप्पयाहिणीकरेमाणा २ उत्तरिल्लेणं तिसोवाणपडिरूवएणं जेणेव भरहे राया तेणेव उवागच्छति
ceserceaecedeseseseseseseaeeseccc
दीप
अनुक्रम [१२२]
~192