________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
------ मूलं [६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
Secca
श्रीजम्यू दीपशान्तिचन्द्री
Scerseercedeo
प्रत सूत्रांक [६८]
या वृत्तिः ॥२६॥
३वक्षस्कारे भरतख
चक्रवर्षि18वाभिषेक
म.६८
दीप
सोलस देवसहस्से बत्तीनं रायवरसहस्से सेणावइरयणे जाव पुरोहियरयणे तिणि सट्टे सूअसा अट्ठारस सेणिप्पसेणीओ अण्णे अ बहवे राईसरतलवर जाव सत्यवाहप्पमिअमओ सदावेइ २त्ता एवं वयासी-अभिजिए ण देवाणुप्पिा ! मए णिअगवलवीरिज जाव केवलकप्पे भरहे वासे वं तुब्भे णं देवाणुप्पिा ! ममं मयारायाभिसेविअरह, तए णं से सोलस देवसहस्सा जावप्पमिइओ भरहेणं रण्णा एवं वुत्ता समाणा द्रुतुहकरयल मत्थए अंजलिं कटू भरहस्स रण्णो एअम सम्मं विणएणं पडिसुणेति, तए णं से भरहे राया जेणेव पोसहसाला तेणेव उवागच्छइ २ चा जाव अहमभत्तिए पडिजागरमाणे विहरइ, तए णं से भरहे राया अट्ठमभत्तंसि परिणममाणसि अभिजोगिए देवे सदावेद २ चा एवं बयासी-सिप्पामेव भो पेवाणुप्पिा! विणीआए राय हाणीए उत्तरपुरच्छिमे दिसीभाए एगं महं अभिसेअमण्डवं विउब्वेह २ चा मम एमाणचिरं पञ्चप्पिणह, तए णं ते आमिओगा देवा भरहेणं रण्णा एवं बुत्ता समाणा हद्वतुट्ठा जाव एवं सामित्ति आणाए विणएणं वयणं पडिमुणेति पडिसुणित्ता विणीआए रायहाणीए उत्तरपुरस्थिमं दिसीभागं अवकर्मति २ ता वेउविअसमुग्घाएणं समोहणति २ चा संखिजाई जोअणाई दंडं णिसिरंति, तंजहारयणाणं जाव रिहाणं अहाबायरे पुग्गले परिसाडेति २ चा अहासुहुमे पुग्गले परिआदिअंति २ चा दुचंपि उबियसमुग्घायेणं जाव सभोहणंति २ ता बहुसमरमणिज्जं भूमिभाग विउति से जहाणामए आलिंगपुक्खरेद वा० तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमझदेसभाए एस्थ णं महं एग अमिसेअमण्डवं विजयंति अगेगखंभसयसण्णिविडं जाव गंधवट्टिभूअं पेच्छाघरमडबवण्णगोत्ति, तस्स णं अमिसेअमंडवस्स बहुमझदेसभाए एत्य णं मई एणं अमिसेअपेढं विउव्यंति अच्छे सण्हं, तस्स णं अमिसेअपेढस्स तिदिसि तओ विसोवाणपडिरूवए विउब्वंति, तेसिणं तिसोवाणपडिरूवगाणं अयमेभारूवे वण्णावासे पण्णचे जाव
अनुक्रम [१२२]
Deeeeeeee
॥२६८॥
~191~