________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], ------------------------------------------- -------- मूलं [६७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सत्रांक
[६]]
राजसहमान , ततः सेनापतिरक्षगृहपतिरनादीनि त्रीणि सत्कारवति सन्मानयति, सप्तः श्रीणि पटानियाधिकानि सूपशतानि-रसवतीकारशतानि, ततः अष्टादश श्रेणिप्रश्रेणीः ततः अन्यानपि बहून् राजेश्वरतलवरादीन् सत्कारयति सन्मानयति सत्कार्य सम्मान्य च पूर्ण उत्सवेऽतिथीनिष प्रतिविसर्जयति, अथ यावत्परिच्छदो राजा यथा वासगृहं प्रविवेश तथाऽऽह-'इत्थीरयणेण'मित्यादि, स्त्रीरलेन-सुभद्रया द्वात्रिंशता ऋतुकल्याणिकासहस्रर्द्वात्रिंशता जनपदकल्याणिकासहस्रः द्वात्रिंशता द्वात्रिंशद्धबेर्नाटकसहस्रः सार्द्ध संपरिवृती भवनवरावर्तसकमतीति-प्रविशति, प्राकरणिकशत्वादनुकोऽपि भरतः कर्त्ता गम्यतेऽत्र वाक्ये, यथा कुबेरो-देवराजा धनदो-लोकपालः कैलास-स्फटिकाचलं, किल
क्षणं-भवनवरावतंसकं शिखरिशृङ्ग-गिरिशिखरं तद्भूत-तत्सदृशमुच्चत्वेनेत्यर्थः, लौकिकव्यवहारानुसारेणार्य दृष्टान्ता, । अन्यथा कुबेरस्य सौधर्मावतंसकनाम्न इन्द्रकविमानावुत्तरतो वल्गुविमाने वासस्य श्रूयमाणत्वादागमेन सह विरुझ्यते ॥ प्रविश्य यच्चके तदाह
तए णं तस्स भरहस्स रण्णो अण्णया कथाइ रजधुरै वितेमाणस्स इमेआरूवे जाव समुपवित्था, अमिजिए ण मए णिअगवल. वीरिअपुरिसकारपरकमेण चुलहिमवंतगिरिसागरमेराए केवलकप्पे भरहे वासे, तं से खलु मे अप्पाणं महया रायाभिसेएणं अमिसेएणं अमिसिंचाचित्तपत्तिकदु एवं संपेहेति २ ता कहं पाउप्पभाए जाव जलते जेणेव मजणघरे जाव पडिणिक्त्रमइ २ ता जेणेव बाहिरिआ उबट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ २ सा सौहासणवरगए पुरत्याभिमुहे णिसीअति निसीइत्ता
RECORDEResea0eceneweseasoecond
दीप अनुक्रम [१२१]
Elem
भरतस्य चक्रवर्तित्वेन अभिषेक:
~190