________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], -----------------------
------ मूलं [६७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
द्वीपशा
प्रत
सत्रांक
[६७]
श्रीजम्बू-8 लमार्गेणेति गम्यं, अन्यथा तेषां निधिव्यवहार एव न सङ्गच्छते, तद्यथा-नैसर्पः पाण्डुको यावच्छ सर्व प्रावत, वक्षस्कारे
उक्ता स्थावराणां पुरतो गतिः किङ्करजनधृतत्वेन दिव्यानुभावेन का, जथ जनमाना गतेरवसर इति 'तपणेतरण भरतस्य न्तिचन्द्री
सोलस देव' इत्यादि, ततः षोडश देवसहस्राः पुरतो यथामुपूर्वा समस्थिता।, 'तयणतरचणं बत्तीस'मित्यादि,म्यक्तया वृत्तिः 'तए प'मित्यादि, व्यक्तं, नवरं पुरोहितर-शान्तिकर्मकृत्, रणे प्रहारादिलानो मणिरमजलच्छटया वेदनोपशामक,
प्रवेशः सू. ॥२६३॥ हस्त्यश्वरलगमनं तु हस्त्यश्वसेनया सहैव विवश्यते तेन मात्र कथनं, 'तए 'मित्यादि, ततो द्वात्रिंशत् ऋतुकल्या
णिका-ऋषु षट्स्वपि कल्याणिका:-ऋतुविपरीतस्पर्शत्वेन सुखस्पर्शाः अथवाऽमृतकम्यात्वेन सदा कल्याणकारिण्यः न तु चन्द्रगुप्तसहायपर्वतभूपतिपाणिगृहीतमात्रप्राणहारिनन्दनृपनन्दिनीष द्विषकन्यारूपास्तासां सहनाः पुरतः प्रस्थि-18 ताः, समर्थविशेषणाद्विशेष्यं लभ्यते इति लक्षणगुणयोगाद्राजकन्या अन ज्ञेयास्तासामेव जन्मान्तरोपचितप्रकृष्टपुण्यप्रकृतिमहिना राजकुलोत्पत्तिवद् यथोक्कलक्षणगुणसम्भवात् जनपदामणीकन्यानामतनसूत्रेणाभिधानाच तास सहस्राः पुरतो यथानुपूर्व्या-यथाज्येष्ठलघुपर्याय संपस्थिताः, तथा द्वात्रिंशत् 'जणक्य'त्ति जनपदामणीनो देशमु-18 ख्यानां कल्याणिकानां सहस्राः अग्रे तथैव, अत्र पदैकदेशे पदसमुदायोपचाराज्जनपदग्रहणेन जनपदापण्यो ज्ञेया:,
॥२६३॥ 18न चैवं स्वमतिकल्पितमिति वाच्यं, 'तावतीभिर्जनपदाग्रणीकन्याभिरावृतः' इति श्रीऋषभचरित्रे साम्मत्यदर्शनात् ,
तदनन्तरं द्वात्रिंशत् द्वात्रिंशत् द्वात्रिंशता पात्रः-अभिनेतव्यप्रकारैर्बद्धाः-संयुक्ता नाटकसहस्राः पुरतो यथानुपूर्ध्या
दीप अनुक्रम [१२१]
~181