________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
------ मूलं [६७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सत्रांक
[६]]
दृष्टिपथे रचिता मङ्गल्यत्वात् अत एवालोके-बहिःप्रस्थानभाविनि शकुनानुकूल्यालोकने दर्शनीया-द्रष्टुं योग्या, ततो | विशेषणसमासः,काऽसावित्याह-वातोडूता विजयसूचिका वैजयन्ती-पार्श्वतो लघुपताकाद्वययुक्तः पताकाविशेषः प्राग्वत् । | उच्छ्रिता-उच्चा गगनतलमनुलिखन्ती अत्युच्चतया एते च कलशादयः पदार्थाः पुरतो यथानुपूळ संपस्थिता इति, 'तएण'मित्यादि, ततो वैडूर्यमयो भिसंत'त्ति दीप्यमानो विमलो दण्डो यस्मिंस्तत्तथा, यावत्पदात् पलम्ब कोरण्टमल्लदा-8 मोबसोहिअं चन्दमंडलनिभं समूसि विमलं मायवत्तं पवरं सिंहासणं च मणिरयणपायपीढं सपाउआजोगसमाउत्तं बहुकिंकरकम्मकरपुरिसपायत्तपरिक्खित्तं पुरओ अहाणुपुब्बीए संपडिअंति, अत्र व्याख्या-प्रलम्बेन कोरण्टाभिधानवृक्षस्य माल्यदाना-पुष्पमालयोपशोभितं चन्द्रमण्डलनिभं समुच्छ्रितं-ऊध्वींकृतं विमलमातपत्र-छत्रं प्रवरं सिंहासनं १ च मणिरत्नमयं पादपीठ-पदासनं यस्मिंस्तत्तथा, स्वः-खकीयो राजसत्क इत्यर्थः पादुकायोगः-पादरक्षणयुगं तेन समायुक्तं, बहवः किरा:-प्रतिकर्म पृच्छाकारिणः कर्मकरा:-ततोऽन्यथाविधास्ते च ते पुरुषाश्चेति समासः पादात-18 | पदातिसमूहस्तैः परिक्षिप्त-सर्वतो वेष्टितं तैर्धतत्वादेव पुरतो यथानुपूर्ध्या संप्रस्थितं; 'तए ण'मित्यादि, ततः सप्त एके|न्द्रियरलानि पृथिवीपरिणामरूपाणि पुरतः संप्रस्थितानि, तद्यथा-चक्ररलादीनि प्रागभिहितस्वरूपाणि, चक्ररत्नस्य च
एकेन्द्रियरलाखण्डसूत्रपाठगदेवात्र भणनं, तस्य मार्गदर्शकत्वेन सर्वतः पुरः संचरणीयत्वाद्, अत्र च गत्यानन्तर्यस्य वक्तु| मुपक्रान्तत्वादिति, 'तयणंतरं च णं णव महाणिहिओ पुरओं' इत्यादि, ततो नव महानिधयोऽयतः प्रस्थिताः पाता
दीप अनुक्रम [१२१]
Jitel
~180