________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
------ मूलं [६७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्यू
प्रत
सत्राक
[६७]
'तए णमित्यादि, ततः स भरतो राजा अर्जितराज्यो-लब्धराज्यो निर्जितशत्रुरुत्पन्नसमस्तरत्नस्तत्रापि चकरलप्रधानो वक्षस्कारे द्वीपशा-12 नवनिधिपतिः समृद्धकोश:--सम्पन्नभाण्डागारः द्वात्रिंशद्राजवरसहौरनुयातमार्गः पट्या वर्षसहस्रैः केवलकल्प-परिपूर्ण 18|| भरतस्य
विनीतायां न्तिचन्द्री- भरतवर्ष साधयित्वा कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा चैवमयादीत्-क्षिप्रमेव भो देवानुप्रिया! आभिषेक्यं. या वृत्तिः
प्रवेशः सू. IT'हत्थि'त्ति हस्तिवर्णकस्मारणं हयगयरह'त्ति सेनासन्नाहनस्मारणं तथैव पूर्ववत् स्नानविधिभूषण विधिसैन्योप-181 ॥२६२ स्थितिहस्तिरलोपागमनानि वाच्यानि, अञ्जनगिरिशृङ्गसदृशं गजपति नरंपतिरारूढवान् । अथ प्रस्थिते नरपती ||
के पुरतः के पृष्ठतः के पार्श्वतश्च प्रस्थितवन्त इत्याह-तए णमित्यादि, ततस्तस्य भरतस्य राज्ञः आभिषेक्यं हस्तिरत्नमारूढस्य सतः इमान्यष्टाष्टमङ्गलकानि पुरतो यथानुपूर्व्या-यथाक्रमं संपस्थितानि-चलितानि, तद्यथा-स्वस्तिकश्रीवत्सियावत्पदात् पूर्वोक्कमङ्गलकानि ग्राह्यानि, यद्यप्येकाधिकारप्रतिबद्धत्वेनाखण्डस्याधिकारसूत्रस्य लिखने युक्तिमत्तथापि IS सूत्रभूयिष्ठत्वेन वृत्तिर्दूरगता वाचयितणां सम्मोहाय स्यादिति प्रत्येकालापकं वृत्तिलिख्यते इति, 'तयणंतरं च णमित्यादि
तदनन्तरं च पूर्णजलभृतं 'कलशभृङ्गार'कलश:-प्रतीतः भृङ्गार:-कनकालुका ततः समाहारादेकवद्भावः, इदं च जलपूर्ण
वेन मूर्तिमद् ज्ञेयं, तेनालेख्यरूपाष्टमङ्गलान्तर्गतकलशादयं कलशो भिन्नः, दिव्येव दिव्या-प्रधाना चः समुच्चये स च ॥२६॥
व्यवहितसम्बन्धः छत्रविशिष्टा पताका च यावत्पदात् 'सचामरा दसणरइअ आलोअदरिसणिज्जा वाउडुअविजयवेजयंती ॥ अम्भुस्सिआ गगणतलमणुलिहंती पुरओ अहाणुपुब्बीए' इति ग्राह्य, अत्र व्याख्या-सचामरा-चामरयुक्ता दर्शने-प्रस्थातु
दीप अनुक्रम [१२१]
se
Bee
JOI
~179