________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
------ मूलं [६७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सत्रांक
[६]]
प्रथम प्रथमोढापितृप्राभृतीकृतनाटकं ततस्तदनन्तरोढानाटकमिति क्रमेण सम्पस्थिताः, एतेषां चोक्तसङ्गयाकता द्वात्रिं॥ शता राजवरसहनः स्वस्वकन्यापाणिग्रहणकारणे प्रत्येक करमोचनसमयसमापितकैकनाटकसद्भावात्, 'तयणंतरं च । Sणं तिणि सहा सूयसया' इत्यादि ततः त्रीणि सूपानां पूर्ववदुपचारात् सूपकाराणां शतानि षष्टानि-षष्टयधिकानि वर्ष-1 | दिवसेषु प्रत्येकमेकैकस्य रसवतीवारकदानात् , ततः कुम्भकाराद्या अष्टादश श्रेणयः तदवान्तरभेदाः प्रश्रेणयः ततः चतुर
शीतिरश्वशतसहस्राः ततश्चतुरशीतिहस्तिशतसहस्राः ततः पण्णवतिर्मनुष्याणां पदातीनां कोव्यः पुरतः प्रस्थिताः IST'तयणंतरं च ण'मित्यादि, ततो बहवो राजेश्वरतलवराः यावत्पदात् माइंघिअकोढुंबिय इत्यादिपरिग्रहः सार्थवाह
प्रभृतयः पुरतः सम्पस्थिताः अर्थः प्राग्वत्, 'तयणतरं च णमित्यादि, ततो बहवोऽसि:-खङ्गः स एव यष्टि:-दण्डोड-18 | सियष्टिस्ताहातग्राहिणः अधया असिश्च यष्टिश्वेति द्वन्द्वे तग्राहिण इति, एवमग्रेऽपि यथासम्भवमक्षरयोजना || कार्या, नवरं कुन्ताश्चामराणि च प्रतीतानि पाशा-तोपकरणानि उत्रस्तावादिबन्धनानि वा फलकानि- सम्पुटकफलकानि खेटकानि वा अवष्टम्भानि वा तोपकरणानि वा पुस्तकानि-शुभाशुभपरिज्ञानहेतुशास्खपत्रसमुदायरूपाणि || | वीणाग्राहा व्यक्तं, कुतपः-तैलादिभाजनं, हडफो-द्रम्मादिभाजनं ताम्बूलार्थे पूगफलादिभाजनं वा, पीढग्गाहा दीवि
अग्गाहा इति पदद्वयं सूत्रे रश्यमानमपि संग्रहगाथायामदृष्टत्वेन न लिखित, तव्याख्यानं स्वेवं-पीठ-आसन-11 | विशेषः दीपिका च प्रतीतेति, स्वकैः२-स्वकीयैः २ रूपैः-आकारैः एवं स्वकीयैः २ इत्यर्थः वषैः-वस्त्रालङ्काररूपैः चिहै:
అహరించింది
दीप अनुक्रम [१२१]
~182