________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
------ मूलं [६७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सत्रांक
[६]]
बगसहस्सा पुरओ अहाणुगुब्बीए. तयणतरं च णं तिष्णि सट्टा सूअसया पुरओ अहाणुपुवीए० तयणतरं च णं अट्ठारस सेणिप्पसेणीमो पुरओ० तथणतर चणं चउरासीई आससबसहस्सा पुरओ० तयणंतरं च णं चउरासीई हत्यिसयसहस्सा पुरजो भहाणुपुबीए. तयणतरं च ण छण्णउई मगुस्सकोडीओ पुरओ अहाणुपुब्बीए संपडिआ, तयणंतरं च बहवे राईसरतलवर जाव सत्थवाहप्पमिईओ पुरओ अहाणुपुब्बीइ संपडिआ तयणतरं च णं बहले असिग्माहा लडिग्गाहा कुंतग्गाहा चावग्गाहा चामरगाहा पासग्गाहा फलगग्गाहा परसुग्गाहा पोत्थयग्गाहा वीणग्गाहा कूअग्गाहा हुड'फग्गाहा दीविअगाहा सएहिं सएदि रूवेडिं,एवं वेसेहिं विधेहि निओएहिं सएहिं २ वत्थेहिं पुरओ अहाणुपुब्बीए संपत्विा , तयणंतर पणं बहवे इंडिणो मुंडिणो सिहडिणो जडिणो पिच्छिणो हासकारगा खेडकारगा दुवकारगा चाहुकारगा कंदपिआ कुकुहा मोहरिआ गायंता य दीवंता य (वार्यता) नचंता य इसंता य रमंवा य कीलंता य सासेंता य साता व जावेंता य रावेंदा य सौ ता य सोभावेंता य आलोअंता य जयजयसरं च पउंजमाणा पुरओ अहाणुपुत्वीए संपविआ, एवं उववाइअगमेणं जाव तस्स रण्णो पुरमो महासा आसधरा उभओ पासिं णागा णागधरा पिढओ रहा रहसंगेही अहाणुपुवीए संपद्विआ इति । तए णं से भरहादिवे परिंदे हारोत्थए सुकयरइअवच्छे जाव अमरवइसण्णिभाए इडीए पहिमकित्ती चक्करयणदेसिभमम्गे अणेगरायवरसहस्साणुभायमग्गे जाव समुश्वभूअंपिव करेमाणे २ सनिडीए सव्व. ज्जुईए जाव णिग्घोसणाइयरवेणं गामागरणगरखेडकम्बदमडंच जाव जोअर्णतरिआर्हि वसहीहि वसमाणे २ जेणेव विणीआ रायहाणी तेणेव उवागाछइ उवागरिछत्ता विणीभाए गयहाणीए अदूरसामंते दुवालसजोअणायाम णवजोयणविच्छिण्णं जाप संधावारणिवेसं करेइ २ चा बद्धहरयणं सदावेश २ ता जाव पोसहसालं अणुपविसइ २ चा विणीभाए रायहाणीए अट्ठमभत्तं पगिण्हा
दीप अनुक्रम [१२१]
COMPARAN
che chở Gạo
~176~