________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [3], ------------------------------------------------------ मुलं [६६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [६६]
श्रीजम्बू
गाथा:
यावत्करणात् हस्तिरलं प्रतिकल्पयत सेना सन्नाहयत ते च सर्व कुर्वन्ति आज्ञा च प्रत्यर्पयन्ति ॥ अथोक्तमेवार्थ ३ वक्षस्कारे || दिग्विजयकालाधिकार्थविवक्षया विस्तरवाचनया चाह
भरतस्य न्तिचन्द्री
विनीतायां तए णं से भरहे राया अजिभरज्जो णिजिअसत्तू उप्पण्णसमत्तरयणे चक्करयणप्पहाणे णपणिहिबई समिद्धकोसे बत्तीसरायवरसहस्साया वृत्तिः
18 प्रवेशः . णुभावमगे सहीए वरिससहस्सेहिं केवलकप्पं भरहं वासं ओयवे ओअवेचा कोडुंबियपुरिसे सद्दावेदर सा एवं स्वासी-खिप्पामेव
६७ ॥२६॥ भो देवाणुप्पिा ! आभिसेक हत्यिरयणं हयगयरह तहेव अंजणगिरिकूडसण्णिभं गयवई परवई दुरूढे । वए णं तस्स भरहस्स
रण्णो आभिसेक हस्थिरयणं दुरूढस्स समाणस्स इमे अट्ठहमंगलगा पुरओ अहाणुपुबीए संपट्टिआ, तंजहा-सोत्विअसिरिव
छजाव दप्पणे, तयणंतरं च णं पुण्णकलसभिंगार दिव्या य छत्तपडागा जाप संपविआ, तयणतरं च वेरुलिअमिसंतविमलदंडं जाव अहाणुपुबीए संपद्विरंतयणंतरं च णं सत्त एनिदिअरयणा पुरओ अहाणुपुब्बीए संपत्धिा , तं०-चक्करयणे १ छत्त. रवणे २ चम्पारयणे ३ दंढरयणे ४ असिरवणे ५ मणिरयणे ६ कागणिरयणे , तयणतरं च णं णव महाणिहिओ पुरओ अहाणुपुवीए संपडिआ, तंजहा-सप्पे पंडुयए जाब संखे, तयणतरं च णं सोलस देवसहस्सा पुरओ अहाणुपुष्वीए संपद्विआ, तयणतर चणं बत्तीसं रायवरसहस्सा अहाणुपुब्बीए संपडिआ, तयणतरं च णं सेणावहरयणे पुरओ अहाणुपुठवीए संपट्टिए,एवं गाहावहरयणे
॥२६॥ बद्धहरयणे पुरोहिअरयणे, तयनंतरं च णं इत्थिरयणे पुरओ अहाणुपुत्वीए० तयणतरं च ण बत्तीसं उडुकल्लाणि सहस्सा पुरओ अहाणुपुष्पीए० तयणतरं च णं यत्तीसं जणवयकल्लाणिभासहस्सा पुरओ अहाणुपुब्बीए तयणतरं च णं बचीस बत्तीसइबद्धा णा
दीप अनुक्रम [१०५-१२०]
Sea
~175