________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], -------------------------------------------------------- मूल [६६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [६६]
गाथा:
| मुत्पत्तिरभिधीयते, यथा योधत्वं कातरत्वं च जायते तथाऽत्राभिधीयते इत्यर्थः, तथा आवरणानां च-खेट-18 | कानां सन्नाहाना वा प्रहरणानां-अस्यादीनां च सर्वा च युद्धनीति:--व्यूहरचनादिलक्षणा सर्वापि च दण्डेनोपलक्षिता नीतिर्दण्डनीतिः-सामादिश्चतुर्विधा माणवकनाम्नि निधावभिधीयते, ततः प्रवर्तत इति भावः ॥ अथ नवमः'णट्टविही णाडगविहीं'इत्यादि, सर्वोऽपि नृत्यविधिः-नाव्यकरणप्रकारः सर्वोऽपि च नाटकविधिः-अभिनेयप्रबन्ध-18 | प्रपञ्चनप्रकारः तथा चतुर्विधस्य काव्यस्य ग्रन्थस्य-धाश्र्थश्कामश्मोक्ष४लक्षणपुरुषानिबद्धस्याथवा संस्कृत १-18 प्राकृता २ पभ्रंश ३ संकीर्ण ४ भाषानिबद्धस्य गद्य १ प २ गेय ३ चौर्ण ४ पदवद्धस्य वा उत्पत्ति:निष्पत्तिस्तद्विधिः, तत्राद्यं काव्यचतुष्कं प्रतीतं, द्वितीयचतुष्के संस्कृतप्राकृते सुबोधे अपभ्रंश:-तत्तद्देशेषु शुद्ध भाषितं । | सङ्कीर्णभाषा-शौरसेन्यादिः, तृतीयचतुष्के गद्य-अच्छन्दोबद्धं शस्त्रपरिज्ञाध्ययनवत् पर्व-छन्दोबद्धं विमुक्त्यध्ययनवत् गेयं-गन्धा रीत्या बद्धं गानयोग्यं चौर्ण-बाहुलकविधिवहलं गमपाठबहुलं निपातबहुल निपाताव्ययबहलं ब्रह्मचर्याध्ययनपदवत् , अत्र चेतरयोर्गद्यपद्यान्तर्भावेऽपि यत्पृधगुपादानं तद्गानधर्माधेयधर्मविशिष्टतया विशेषणविवक्षणार्थ, शंखे महानिधी, तथा त्रुटिताङ्गानां च-तूर्याङ्गाणां सर्वेषां वा तथातथावाद्यभेदभिन्नानामुत्पत्तिः शङ्ख महानिधा
विति ९॥ अथ नवानामपि निधीनां साधारणं स्वरूपमाह-'चकट्ट'इत्यादि, प्रत्येकमष्टसु चक्रेषु प्रतिष्ठान-अवस्थान || शियेषां ते तथा, यत्र यत्र वाह्यन्ते तत्र तत्राष्टचक्रप्रतिष्ठिता एव वहन्ति, प्राकृतत्वादष्टशब्दस्य परनिपातः, अष्टौ योज
दीप अनुक्रम [१०५-१२०]
।
Sanileon
~172