________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], --------------------------------------------------------- मूलं [६६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[६६]
गाथा:
श्रीजम्यू- नानि उत्सेधा-पुच्चस्त्वं वे ते तथा, नव च योजनानीति गम्यते विष्कम्भेन-विस्तारेण नवयोजन विस्तारा इल द्वीपशा- दादशयोजनदीर्घा मंजूषावत्संस्थिताः, जाहन्या-गङ्गाका मुखे यत्र समुद्रं गतां प्रविशति तत्र सन्सीत्वः, 'इत्तूपुले। न्तिचन्द्री- वयं महामुखमागधवासिनः । अागतास्त्वां महाभाग!, त्वद्भाग्येन वशीकृताः ॥१॥” इति विषष्टीवचरिकोके या वृत्तिः
वल्पत्तिकालेच भरतविजयानन्तरं चक्रिणा सह पातालमार्गेण भाग्यवत्पुरुषाणां हि पदाधास्थितयो निधय इति | साधनं वि. ॥२५९॥ चकिपुस्मनुयास्ति, तथा बैडूर्यमणिमयानि कपाटानि येषां ते तथा, मयट्प्रत्ययस्व वृस्या उतार्थता, कनकमया-सौक-1|| नीतागमश्च
ः विविधस्तपतिपूर्णाः शशिसूरचक्राकाराणि लक्षयानि-चिहानि येषां ते तथा, प्रथमावहुवचनलोपः प्राकृलत्वात्।। का अनुरूपा समा-अविषमा वदनोपपत्तिः-द्वारघटना येषां ते तथा, पल्योपमस्थितिका निधिसहनामानः सल, नत्रच
निधिषु ते देवा येषां देवाना त एव निधयः आवासा:-आश्रयाः, किंभूता:-अक्रेया-अक्रवणीयाः, किमर्थमित्वाइ-19 |आधिपत्याय-आधिपत्य निमित्तं, कोऽर्थः-तेषामाधिपत्यार्थी कश्चित्क्रयेण-मूल्यदानादिरूपेण तान् न लभते इति, किन्तु पूर्वसुचरितमहिनैवेत्यर्थः, एते नव विधयः प्रभूतधनरलसंचयसमृद्धाः ये भरताधिपाना-पखण्डभरतक्षेत्राधिपानां चक्रवर्तिनां वशमुपगच्छन्ति-वश्यतां यान्ति, एतेन वासुदेवानां चक्रवर्तित्वेऽप्येतद्विशेषणव्युदासः, निधिपकरणे
॥२५॥ चात्र स्थानाङ्गप्रवचनसारोद्धारादिवृत्तिगतानि बहूनि पाठान्तराणि ग्रन्थविस्तरभयादुपेक्ष्यैतत्सूत्रादर्शदृष्ट व पाठो व्याख्यातः। अथ सिद्धनिधानो भरतो यचके तदाह-तए समित्यादि खतं, अथ षट् खण्डदत्तदृष्टिभरतो यथो
दीप अनुक्रम [१०५-१२०]
~173