________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [3], ------------------------------------------------------ मुलं [६६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[६६]
गाथा:
श्रीजम्बू- 'रयणाई इत्यादि, रक्षानि चतुर्दशापि वराणि चक्रवर्तिनश्चक्रादीनि सप्तैकेन्द्रियाणि सेनापत्यादीनि च सप्त पञ्चेन्द्रि- श्वक्षस्कारे
याणि सर्वरत्नाख्ये महानिधावुत्पद्यन्ते, तदुत्पत्तिः तत्र व्यावयेत इत्यर्थः, अन्ये वेवमाहुः-उत्पद्यन्ते एतत्प्रभावात् गङ्गाकूले न्तिचन्द्री- स्फातिमद्भवन्तीत्यर्थः ४ ॥ अथ पञ्चमो निधिः-'वत्थाण यइत्यादि, सर्वेषां वस्त्राणां च या उत्पत्तिस्तथा सर्वविभ- या वृचिः
ना
ति: पश्चिमकीनां-वस्त्रगतसर्वरचनानां रङ्गानां च-मञ्जिष्ठाकृमिरागकुसुम्भादीनां 'धोबाण यत्ति सर्वेषां प्रक्षालनविधीनां च या
18 साधनं वि॥२५८|| | निष्पत्तिः सर्वा एषा महापद्मनिधौ ५॥ अथ षष्ठो निधिः-काले कालण्णाण'मित्यादि, कालनामनि निधी काल-11 नीतागमश्च
ज्ञान-सकलज्योतिःशास्त्रानुवन्धि ज्ञान तथा जगति वयो वंशाः वंशः प्रवाहः आवलिका इत्येकार्थाः, तद्यथा-तीर्थ
करवंशश्चक्रवर्तिवंशो बलदेववासुदेववंशश्च तेषु त्रिष्वपि वंशेषु यद्भाव्यं यच्च पुराणमतीतमुपलक्षणमेतद्वर्तमानं शुभा-18 ISM शुभ तत्सर्वमत्रास्ति, इतो महानिधितो ज्ञायत इत्यर्थः, शिल्पशत-विज्ञानशतं घटलोहचित्रवखनापितशिल्पानां पञ्चा
नामपि प्रत्येक विंशतिभेदत्वात् कर्माणि च-कृषिवाणिज्यादीनि जघन्यमध्यमोत्कृष्टभेदभिन्नानि त्रीण्येतानि प्रजाया Is हितकराणि निर्वाहाभ्युदयहेतुत्वात् एतत्सर्वमत्राभिधीयते ६॥ अथ सप्तमो निधिः-'लोहस्स य'इत्यादि, लोहस्य च नानाविधस्योत्पत्तिर्भवति महाकाले निधौ, तत्र तदुत्पत्तिराख्यायते इत्यर्थः, तथा रूप्यस्य सुवर्णस्य च मणीनां-81
॥२५८॥ रचन्द्रकान्तादीनां मुकानां-मुक्ताफलानां शिलानां-स्फाटिकादीनां प्रवालानां च सम्बन्धिनां आकराणामुत्पत्तिर्भवति,18
महाकाले निधाविति योगः॥७॥ अथाष्टम:-'जोहाण यहत्यादि, योधानां-सूरपुरुषाणां चशब्दात, कातराणा-18
दीप अनुक्रम [१०५-१२०]
~171