________________
आगम
(१८)
प्रत
सूत्रांक
[६६]
गाथा:
दीप
अनुक्रम [१०५
-१२०]
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र - ७ (मूलं + वृत्तिः)
वक्षस्कार [३],
मूलं [६६] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
आवरणाणं च पहरणाणं च सव्वा य जुद्धणीई माणवगे दंडणीई अ ॥ ८॥ ट्टविही गाढगविद्दी कव्वस्स य चव्विहस्स उत्पत्ती । संखे महाणिहिंमी डिभंगाणं च सव्वेसिं ॥ ९ ॥ चकटुपट्टाणा अस्सेहा व जव य विक्खंभा । बारसदीहा मंजूससंठिआ जहवी मुद्दे ॥ १० ॥ वेरुलिअमणिकवाडा कणगमया विविहरयणपडिपुण्णा । ससिसूरचक लक्खर्ण अणुसमवयणोववती या ॥ ११ ॥ पलिओवमईआ णिहिसरिणामा य तत्थ खलु देवा । जेसिं ते आवासा अकिज्जा आहिबया य ॥ १२ ॥ एए गव हिरयणा पभूयधणरयणसंचयसमिद्धा । जे वसमुपगच्छति भरहाविवचवावीणं ॥ १३ ॥ वप णं से भरदे राया अमभत्तंसि परिणममाणंसि पो सहसालाओ पडिणिक्खमइ, एवं मनणपरपवेसो जाब सेणिपसेणिसद्दावणया जाव णिहिरयणाणं अट्ठाहिअं महामहिमं करेइ, तप णं से भरहे राया णिहिरयणाणं अट्ठाहिआए महामहिमाए णिब्वत्ताए समाणीए सुसेणं सेणाबद्दरयणं सदावेइ २ ता एवं वयासीगणं भो देवाप्पि ! गंगामहाणईए पुरथिमि णिक्कुढं दुबंपि सगंगासागरगिरिमेरागं समविसमणिक्खुडाणि अ ओअवेहि २ चा एञमाणत्तिअं पञ्चप्पिणाहित्ति । तए णं से सुसेणे तं चैव पुव्ववण्णिअं भाणिअन्वं जाव ओअवित्ता तमाणत्तिअं पचप्पिणइ पडिविसज्जेइ जाव भोगभोगाई मुंजमाणे विहरह। तए णं से दिव्वे चक्करयणे अन्नया कयाइ 'उरसालाओ पडिणिक्खमइ २ चा अंतलिक्खपडिवण्णे जक्खसहस्ससंपरिवुडे दिव्वतुडिअ जाव आपूरते चैव विजयक्खंधावारणिवेसं मज्जयंमज्झेणं णिग्गच्छ दाहिणपञ्चत्थिमं दिसिं विगीअं रायहाणि अभिमुद्दे पयाए आदि होत्या । तए णं से भर राया जाब पासइ २ त्ता हट्ठतु जाव कोटुंबिजपुरिसे सहावेइ २ चा एवं वयासी खिप्पामेव भो देवाशुप्पि ! आमिसके जाब पथप्पिति (सूत्रं ६६ )
Fu Frale & Pinunate Cy
~168~
www.jimryu