________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
------- मूलं [६५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
३वक्षस्कारे गङ्गाकूले |निधिमाप्तिः पश्चिमसाधनं विनीतागमश्च
[६५]
दीप
श्रीजम्बू-18|तमिस्रया प्रवेशे खण्डप्रपातानिर्गमे च सृष्टिः, तया च क्रियमाणस्य तस्य प्रशस्तोदकत्वात्, अन्यच्च खण्डप्रपातया
द्वीपशा-1 प्रवेशे आसन्नोपस्थीयमान ऋषभकूटे चतुर्दिकपर्यन्तसाधनमन्तरेण नामन्यासोऽपि न स्यादिति ॥ अथ दक्षिणभरता - न्तिचन्द्रीया चितगतो भरतो यच्चके तदाह॥२५६॥
तए णं से भरहे राया गंगाए महाणईए पञ्चस्थिमिले कूले दुवालसजोअणायाम णवजोअविच्छिणं जाब विजयखंधावारणिवेसं करेइ, अवसिह तं चेव जाव निहिरयणाणं अट्ठमभवं पगिण्हह, नए णं से भरहे राया पोसहसालाए जाव णिहिरवणे मणसि करेमाणे करेमाणे चिट्ठइत्ति, तस्स व अपरिमिअरत्तरयणा धुमक्खयमन्बया सदेवा लोकोपचयंकरा उवगया णव णिहिओ लोगविस्सुअजसा, तंजहा-"नेसप्पे १ पंडुअए २ पिंगलए २ सब्बरयण ४ महपउमे ५। काले ६ अ महाकाले ७ माणवगे महानिही ८ संखे ९॥१॥णेसप्पंमि णिवेसा गामागरणगरपट्टणाणं च । दोणमुहमडवाणं खंधावारावणगिहाणं ।। १॥ गणिअस्स य उप्पत्ती माणुम्माणस्स जं पमाणं च । घण्णस्स य बीआण य उप्पत्ती पंहुए भणिआ ॥२॥ सव्वा आभरणविही पुरिसाणं जा य होइ महिलाणं | आसाण य हत्यीण व पिंगलगणिहिमि सा भणिआ ॥ ३॥ रयणाई सव्वरयणे चउदसवि वराई चक्कवहिस्स । उपजते एगिदिआई पंचिंदिआई च ॥४॥ वत्याण व उप्पत्ती णिप्फची चेव सबभत्तीणं । रंगाण य घोबाण य सव्वाएसा महापउमे ॥५॥ काले कालण्णाणं सब्बपुराणं च तिसुवि वसेसु । सिप्पसयं कम्माणि म तिणि पवाए हिअकराणि ॥६॥ लोहस्स व उप्पत्ती होइ महाकालि आगराणं च । रुप्पस्स सुवण्णस्स य मणिमुत्तसिळप्पवालाणं ॥ ७॥ जोहाण य उत्पत्ती
अनुक्रम [१०४]
एकसय
॥२५६॥
भरतस्य दक्षिनार्धभरते दिग्विजय-अर्थे गमनं, नव-निधय: प्राप्ति: वर्ण्यते
~167~