________________
आगम
(१८)
प्रत
सूत्रांक
[ ६६ ]
+
गाथा:
दीप
अनुक्रम
[१०५
-१२०]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [३],
मूलं [ ६६ ] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र- [७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्मूद्वीपशान्तिचन्द्री - या वृचिः
॥२५७॥
'तरण' मिलादि, ततो- गुहानिर्गमानन्तरं स भरतो राजा गङ्गाया महानद्याः पश्चिमे कूले द्वादशयोजनायामं नवयोजन विस्तीर्णं यावत्पदात् 'वरणगरसरिच्छं' इति ग्राह्यं, विजयस्कन्धावारनिवेशं करोति, अवशिष्टं वर्द्धकिरनशब्दाज्ञापनादिकं तदेव - यन्मागधदेवसाधनावसरे उक्तमिति, यावच्छब्दात्पौषधशालादर्भसंस्तार कसंस्तरणादि ज्ञेयं, निधिरलानामष्टमभक्तं प्रगृह्णाति, ततः स भरतो राजा पौषधशालायां यावत्पदात् 'पोसहि' इत्यादिकं 'एगे अबीए' इत्यन्तं पदकदम्बकं ग्राह्यं, निधिरत्नानि मनसि कुर्वन् २ तिष्ठति, इत्थमनुतिष्ठतस्तस्य किं जातमित्याह — 'तस्य य' इत्यादि, तस्य भरतस्य चशब्दोऽर्थान्तरारम्भे नव निधयः उपागता-उपस्थिता इत्यन्वयः, किंभूताः ? - अपरिमितानि | रक्तानि उपलक्षणादनेकवर्णानि रत्नानि येषु ते तथा, इदं च विशेषणं तन्मतापेक्षया बोध्यं यन्मते निधिष्वनन्तरमेव वक्ष्यमाणाः पदार्थाः साक्षादेवोत्पद्यन्ते इति, अयमर्थः एकेषां मते नवसु निधिषु कल्पपुस्तकानि शाश्वतानि सन्ति, तेषु च विश्वस्थितिराख्यायते, केषांचित्तु मते कल्पपुस्तकप्रतिपाद्याः अर्थाः साक्षादेव तत्रोत्पद्यन्ते इति, एनयोरपर| मतापेक्षया अपरिमिए इत्यादि विशेषणमिति, तथा ध्रुवास्तथाविधपुस्तक वैशिष्ट्यरूपस्वरूपस्यापरिहाणेः अक्षयाः अवयविद्रव्यस्यापरिहाणेः अव्ययास्तदारम्भकप्रदेशापरिहाणेः, अत्र प्रदेशापरिहाणियुक्तिः समयसंवादिनी पद्मवरवेदिका| व्याख्यासमये निरूपितेति ततोऽवसेया, अत्र पदद्वये मकारोऽलाक्षणिकः, ततः पदत्रयकर्मधारयः, सदेवा अधि| छायकदेवकृतसान्निध्या इति भावः लोकोपचयङ्कराः, अत्र नवा खितकृदन्ते 'रात्रे' (श्रीसि० अ० ६ पा० ४ सू० ११० )
For Prue&P Cy
~ 169~
३वक्षस्कारे गङ्गाकूले निधिप्रा तिः पश्चिम साधनं वि नीतागमश्र सू. ६६
॥२५७॥