________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ---------------------
-------------------- मूलं [६४] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
न्तिचन्द्री
[६४]
गाथा:
श्रीजम्बू-18 पर्शामिति भावः, त्रिषु स्थानेषु-मध्योदरतनुलक्षणेषु तनुका-कृशां तनुमध्या-तनूदरी तन्वङ्गीतिकविप्रसिद्धे, ननु सामु-३ वक्षस्कारे द्वीपशा- क्रिकेऽग्यान्यपि दन्तत्वगादीनि तनूनि कथितानि तथा च सति कर्थ तनूनां त्रिसङ्ग्याङ्कता युज्यते इति , उच्यते, 18
नमिविन
मिसाधनं WATRI विचित्रत्वात् कविरुचेखिकसयाविशिष्टानुप्रासभासुरं बन्धं निबनता अन्धकारेण स्त्रीपुंससाधारणानि यानि त्रिक-18 मीरजाति या वृत्तिः
रूपाणि लक्षणानि तानि तथैव निवद्धानि, यानि तु व्यधिकसङ्ख्याकानि तेभ्योऽत्र रसप्रस्तावात् केवलं स्त्रीजात्यचि-18 म.६४ ॥२५॥ तानि लक्षणानि समुचिस्यानुप्रासाभङ्गार्थ त्रिकरूपत्वेन निवद्धानि तेन नेहापरग्रन्थविरोधः, अत एव दन्तत्वगादीनि ।
तनून्यपि तस्या अब न विवक्षितानीति, एवमुत्तरत्रापि भाव्य, त्रिषु-दृगन्ताधरयोनिलक्षणेषु स्थानेषु ताम्रा-रक्तां, हगन्तरक्तत्वं हि स्त्रीणां दक्चुम्बने पुरुषस्यातीव मनोहरं भवतीति, यो वलयो-मध्यवर्तिरेखारूपा यस्याः सा तथा शता, अत्र द्वितीयैकवचनलोपः प्राकृतत्वात् , त्रिवलीकत्वं स्त्रीणामतिप्रशस्वं पुंसां तु तथाविधं न, यदाह-"शस्त्रान्तं शास्त्रीभोगिनमाचार्य बहुसुतं यथासख्यम् । एकद्वित्रिचतुर्भिवेलिभिर्विद्यान्नृपं त्ववलिम् ॥१॥" तथा त्रिषु-स्तनजघन-12 | योनिलक्षणेषु उन्नतां त्रिषु-नाभिसत्त्वस्वररूपेषु गम्भीरां त्रिषु-रोमराजीचूचुककनीनिकारूपेष्ववययेषु कृष्णां त्रिषुदन्तस्मितचक्षुर्लक्षणेषु श्वेता त्रिषु-वेणीबाहुलतालोचनेषु आयतां-प्रलम्बां त्रिषु-श्रोणिचक्रजघनस्थलीनितम्बबिम्बेषु ॥२५३।। विस्तीर्णा समशरीरां समचतुरस्रसंस्थानत्वात् , भरते वर्षे सर्वमहिलाप्रधानां, सुन्दरं स्तनजघनवरकरचलननयनं यस्याः ।। सा तथा ता, शिरसिजा:-केशाः दशना-दन्तास्तैर्जनहृदयरमणी-द्रष्टुलोकचित्तक्रीडाहेतुकं अत एव मनोहरी पश्चात्
दीप अनुक्रम [१०१-१०३]
~161