________________
आगम
(१८)
ུཊྛཡྻོཝཱ ཡྻཱ + ཊྛལླཱ ཡྻ
अनुक्रम
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [३],
मूलं [ ६४ ] + गाथा
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीनम्पू. ४३
यस्तुलायामारोपितः सार्द्धभारं पलसहस्रात्मकं तुल्यति स उम्मानोपेतः, तथा यद्यस्यात्मीयमङ्गुलं तेनाङ्गुलेन द्वादशांगुलानि मुखं प्रमाणयुक् अनेन च मुखप्रमाणेन नव मुखानि पुरुषः प्रमाणयुक्तः स्यात्, प्रत्येकं द्वादशांगुलैर्नवभिर्मुखै| रष्टोत्तरशतमङ्गलानां सम्पद्यते, ततश्चैतावदुच्छ्रयः पुरुषः प्रमाणयुक्तः स्यात् एवं सुभद्राऽपि मानोन्मानप्रमाणयुक्ता, | तथा तेजस्विनीं व्यक्तं रूपं-सुन्दराकारो लक्षणानि च छत्रादीनि तैर्युकां स्थितमविनाशित्वाद्यौवनं यस्याः सा तथा, | केशवदवस्थिता - अवर्द्धिष्णवो नखा यस्याः सा तथा ततः पदद्वयकर्मधारये तां, अयं भावः- भुजमूलादिरोमाण्य| जहद्रोभस्वभावान्येव तस्याः स्युरिति, अन्यथा तत्केशपाशस्य प्रलम्बतया व्याख्यानं उत्तरसूत्रे करिष्यमाणं नोपपद्येत, सर्वरोगनाशनीं तदीयस्पर्शमहिना सर्वे रोगा नश्यन्तीति, तथा बलकरीं सम्भोगतो बलवृद्धिकरीं नापरपुरन्ध्रीणामिवास्याः परिभोगे परिभोक्कुर्बलक्षय इति भावः, ननु यदि श्रूयते समये हस्तस्पृष्टाश्वग्लानिदर्शनेन स्त्रीरत्नस्य स्वकामुक| पुरुषविभीषिकोत्पादनं तर्हि कथमेतदुपपद्यते १, उच्यते, चक्रवर्त्तिनमेवापेक्ष्यैतद्विशेषणद्वयस्य व्याख्यानात् यत्तु सत्यपि खीरले ब्रह्मदत्तचक्रभृतो दाहानुपशमः तत्र समाधानमधस्तनग्रन्थे दण्डवर्णन व्याख्यातोऽवसेयं, ईप्सिताऋतुविपरीतत्वेने च्छागोचरीकृता ये शीतोष्णस्पर्शास्तैर्युक्तां उष्णत शीतस्पर्शा शीतर्ती उष्णस्पर्शा मध्यमत्त मध्यम
१ तस्याः स्पर्शः चक्रवर्तिनः सर्वदोषनाशक इयर्थः, न चैवमन्तरामये दाघज्यरोपगते ब्रह्मदत्तचक्रवर्तिनि व्यभिचारः, प्रत्यासन्नमृत्योखदानीं तत्स्पर्शसने सामर्थ्याभावात् अवश्यंभाविवस्तुत्वाच ( ही वृत्ती)
Fur Ervale &Pale Cy
~160~