________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], ------------------------------------------------------ मलं [६४] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[६४]
श्रीजम्बू- द्वीपशा- न्तचन्द्र या वृत्तिः ॥२५२॥
गाथा:
ज्ञानं तत्सौधर्मेशानदेवीनां मनःप्रविचारिदेवानां कामानुषकमनोज्ञानमिव दिव्यानुभावादवगन्तव्यं, अन्यथा तासा-३ वक्षस्कारे मपि स्वविमानचूलिकाध्वजादिमात्रविषयकावधिमतीनां तद्विरसाज्ञानासम्भवेन सुरतानुकूलचेष्टोन्मुखत्वं न सम्भवेदिति, नमिविनएतादृशावन्योऽन्यस्यान्तिकं प्रादुर्भवतः, प्रादुर्भूय च एवमवादिषातां, किमवादिषातामित्याह-'उप्पण्णे खलु'इत्यादि, मसाधन उत्पन्नः खलु:-अवधारणे भो देवानुप्रिया! जम्बूदीपे द्वीपे भरतवर्षे भरतनामा राजा चतुरन्तचक्रवत्ती तस्माजी
सू.६४ तमेतत्-कल्प एषोऽतीतवत्तैमानानागतानां विद्याधरराज्ञां चक्रवर्तिनामुपस्थानिक-प्राभृतं कर्तुं, तद् गच्छामो देवानु-18 प्रिया! वयमपि भरतस्य राज्ञ उपस्थानिक कुर्म 'इति कट्ट'इत्यादि इति कृत्वा-इति अन्योऽन्य भणित्वा विनमिरु-181 त्तरश्रेण्यधिपतिः सुभद्रां नाम्ना स्त्रीरत्तं नमिश्च दक्षिणश्रेण्यधिपती रक्षानि कटकानि त्रुटिकानि च गृह्णातीत्यन्वयः, अथ कीदृशः सन् विनमिः किं कृत्वा सुभद्रा कन्यारलं गृह्णातीत्याह-दिल्यया मत्यां नोदितमतिः सन् चक्रवर्तिनं 31 | ज्ञात्वा, अत्रानन्तरोकसूत्रतश्चक्रवर्तित्वे लब्धेऽपि यत् णाऊण चक्कवट्टिमित्याधुकं तत् सुभद्रा स्त्रीरत्नमस्यैवोप| योगीति योग्यताख्यापनार्थ, किंलक्षणां सुभद्रामित्याह-'मानोन्मानप्रमाणयुक्तां, तत्र मान-जलद्रोणप्रमाणता उन्मानं-18॥
॥२५२॥ तुलारोपितस्यार्द्धभारप्रमाणता यश्च स्वमुखानि नव समुच्छ्रितः स प्रमाणोपेतः स्यात्, अयमर्थ:-जलपूर्णायां पुरुषप्र-8॥ |माणादीपदतिरिकायां महत्यां कुण्डिकायां प्रवेशितो यः पुरुषः सारपुद्गलोपचितो जलस्य द्रोणं त्रिटक्सौवर्णिकगणनापेक्षया द्वात्रिंशत्सेरप्रमाणं निष्काशयति जलद्रोणोना वा तां पूरयति स मानोपेतः, तथा सारपुद्गलोपचितत्वादेव
दीप अनुक्रम [१०१-१०३]
~159