________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ---------------------
------------------- मूलं [६४] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [६४]
गाथा:
पविणिक्खमह जाब उत्तरपुरस्थिमं दिसिं गंगादेवीभाषणाभिमुहे सयाए मावि छोत्था, सब सवा सिंधुवत्तवया जाव नवरं कुंभट्टसहस रयणचित्तं णाणामणिकणारयणमतिभिचाणि अदुवे कणगसीहामणाई सेसं तं चेव जाव महिमत्ति (सूत्र ६४) 'तए णमित्यादि, ततः स भरतो राजा सदिव्यं चकरा दक्षिणादिशि पैतात्यपर्वताभिमुख प्रयातं पश्यति, दृष्टा च प्रमोदादि तावद् वक्तव्यं यावद् भरतो यत्रैव वैतान्यस्य पर्वतस्योत्तरपार्थवी नितम्बः-कटकस्तत्रोपागच्छति, उपागत्य च वैतादयस्य पर्वतस्योत्तरभागवर्तिनि नितम्बे द्वादशयोजनायाम यावत्पदकरणात् नक्योजनविस्तीर्णमित्यादिकं । स्कन्धावारमिवेशादि वाच्यं, पौषधशालामनुप्रविशति भरतः, अत्र यावत्पदात् पौषधषिशेषणानि सर्वाणि वाच्यानि, नमिविनम्यो-श्रीऋषभस्वामिमहासामन्तकच्छमहाकच्छसुतयोर्विद्याधस्राज्ञोः साधनायाष्टमभकं प्रगृह्णाति प्रगृह्य च पौषधशालायां यावच्छब्दात् पौषधिकादिविशेषणविशिष्टो नमिविनमिविद्याधरराजानी मनसि कुर्वाणो मनसि कुर्वाणस्ति
ति, एते खगा अनुकम्प्याः एतेषामुपरि बाणमोक्षणेन प्राणदर्शनं न क्षत्रियधर्म इति सिन्ध्वादिसुरीणामिवानयोर्म| नसि करणमात्ररूपे साधनोपाये प्रवृत्तः, तेन न द्वादशवार्षिकयुद्धमप्यत्राभिहितं, यत्तु हेमचन्द्रसूरिभिरादिनाथचरित्रे शरमोचनादि चूर्णिकृता तु युद्धमात्रं द्वादशवर्षावधि अण्णे भणंतीत्युक्त्वा उक्तं तन्मतान्तरमवसेयमिति, अत्रा-11 न्तरे यजातं तदाह-तए णमित्यादि, तस्य भरतस्याटमभक्त परिणमति सति नमिविनमी विद्याधरराजानी दिव्यया दिव्यानुभावजनितत्वात् मत्या-ज्ञानेन चोदितमती-प्रेरितमतिको अवधिज्ञानाद्यभावेऽपि यत्तयोर्भरतमनोविषयक-19
20908050909609009999990
दीप अनुक्रम [१०१-१०३]
~158~