________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], ----------------------------------------------------- मूलं [६४] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
३वक्षस्कारे नमिविनमिसाधनं खीरतातिः
द्वीपशान्तिचन्द्रीया चिः ॥२५॥
[६४]
1
.६४
गाथा:
पोसहमालाए जाब मिविणमिविजाहरायाणो मणसी करेमाणे २ मिट्टइ, शरण तस्स भरहस्स रण्णो अहमभत्तसि परिणाम- माणसि णमिविणमीविजाइस्रायाणो दिव्याए मईए चोइअमई अण्णमण्णस्स अति पाउम्भवंति २ ता एवं पयासी-सप्पण्णे खलु भो देवाणुप्पिा ! जंबुद्दीवे दीवे भरहे वासे भरहे राया चाउरंतचक्रवट्टी ने जीममेअंतीअपच्चुप्पण्यमणागयाणं विजाहरराईणं चकवट्टीण उवत्थाणिसं करेलए, तं गच्छामो णं देवाणुप्पिा ! अम्हेवि भरहस्स एणो उबत्याणि करेमो इति कटु विणमी णाऊणं चकवादि दिवाए मईप चोहअमई माणुम्माणप्पमाणजुत्तं तेअस्सिं स्वलनपाजुञ्ज ठिअजुषणकेसवहिमणई सबरोगणासार्ण बलकरि इच्छिअसीउहफासजुत्तं-तिसु वणुअंतिम तंब तिवलीगतिउण्णयं तिगंभीरं । तिसु कालं तिसु सेअंतिआयतं तिस अ विच्छिण्णं ॥१॥ समसरीरं भरहे वासंमि सबमहिलप्पहाणं सुंदरथणजघणवरकरचलणणयणसिरसिजदसणजणहिअयरमणमणहरि सिंगारागार जान जुत्तोवयारकुसलं अमरवहूर्ण सुरूवं रूवेणं अणुहरंती सुभई भईमि जोवणे बट्टमाणि इत्थीरयणं णमी अरयणाणि य कझाणि य तुडिआणि अ गेहइ २ त्ता ताए उनिहाए तुरिआए जाव उद्धृभाए विजाहरगईए जेणेब भरहे राया तेणेव उवागच्छंति २'चा अंतलिक्खपठिवण्णा सखिखिणीयाई जाव जएणं विजएणं वद्धाति २ सा एवं बयासी-अभिजिए णं देवाणुप्पिआ! जाब अम्हे देवाणुप्पिआणं आणत्तिकिंकरा इतिकट्ट सं पडिच्छंतु णं देवाणुप्पिआ! अम्हं इमं जाव विणमी इत्वीरयणं गमी रवणाणि समप्पेश् । तए णं से भरहे राया जाव पडिविसजेइ २ ता पोसहसालामो पडिणिक्लमइ २ सा मनणधरं अणुप-' विसइ २ ता भोअणमंडबे जाब नमिविनमीणं विजाहरराईणं अट्ठाहिअमहामहिमा, तए णं से दिवे चक्करयणे आउड्यरसालाओ
दीप अनुक्रम [१०१-१०३]
Recenecesecs
IN२५१॥
~157.