________________
आगम
(१८)
प्रत
सूत्रांक
[४१]
दीप
अनुक्रम
[ ५४ ]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [३],
मूलं [४१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्री ११
पाति विश्वस्य रञ्जनात् ॥ ३५ ॥ अन्वयोध्यमिह क्षेत्रपुराण्यासन् समन्ततः। विश्वसष्टृशिल्पिवृन्दघटितानि तदुतिभिः ॥ ३६ ॥ इति, सङ्क्षेपेण त्वेतत्स्वरूपं सूत्रकारोऽप्याह -- 'चामीअरपागारे 'त्यादि, चामीकरप्राकारा नानामणिकपिशीर्षप रिमण्डिता अभिरामा अलकापुरी-लौकिकशास्त्रे धनदपुरी तत्संकाशा-तत्सन्निभा प्रमुदितजनयोगान्नगर्यपि 'तात्स्थ्यात् तद्व्यपदेश' इति न्यायात् प्रमुदिता तथा प्रक्रीडिताः - क्रीडितुमारब्धवन्तः क्रीडावन्त इत्यर्थः तादृशा के जवास्तद्योगान्नसूर्यपि प्रक्रीडिता, पचाद्विशेषणसमासः, प्रत्यक्षं प्रत्यक्षप्रमाणेन तस्यानुमानाद्याधिकेक विशेषप्रकाशकत्वात् तज्जन्यज्ञानस्य सकलप्रतिपत्तृणां विप्रतिपत्यविषयत्वात्, देवलोकभूता स्वर्गलोकसमाना, 'ऋद्धस्तिमितस्मृद्ध' लादिविशेषणानि प्राग्वत् इतिः परिसमाप्तौ नवरं प्रमुदितजनजानपदेति विशेषणं प्रमुदितप्रक्रीडितेति विशेषणस्य हेतुतयोपन्यस्तं तेन न पौनरुक्त्यमाशङ्कनीयं । नन्वेवं प्रस्तुतक्षेत्रस्य नामप्रवृत्तिः कथं जातेत्याह
तत्व णं विणीआर राहाणीए रहे णामं राया पाउदंतचकवट्टी समुप्यज्जित्था, महया हिमवंतमहंतमलयमंदर जाव र पसासेमाणे विहरह। बिओ गमो रायवण्णगस्स इमो, तत्थ असंखेनकालनासंतरेण उप्पज्जर जस्सी उत्तमे अभिजाए सचकीरिअपरमगुणे पक्षत्यवण्णसरसारसंघ वणतणुगुबुद्धिधारणमेहासंठाणसी उप्पराई पहाणगारवच्छामान अमेगणपणे तेअभावto अरिघणणिचिअलोहसंकरणारायवहरउसह संघयणदेहधारी झस १ जुग २ भिंगार ३ वद्धमाग ४ महमाण
५ संख ६ छ ७ वीअणि ८ पहाग ९ पक १० मंगळ ११ मुसळ १२ र १३ सोत्थि १४ अंकुस १५ चंदा १६ -
अथ चक्रवर्तीराजा भरतस्य वर्णनं क्रियते
Fur Fate &P Cy
~16~