________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
------ मूलं [४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्बूद्वीपशा-18
प्रत
सूत्रांक [४]
न्तिचन्द्रीया वृत्तिः ॥१८॥
१७ अग्गि १८ जूय १९ सागर २० इंदझय २१ पुहवि २२ पउम २३ कुंजर २४ सीहासण २५ वंड २६ कुम्म २७- ३वक्षस्कारे गिरिवर २८ तुरगवर २९ वरमउड ३० कुंडल ३१ गंदावच ३२ घणु ३३ कोंत ३४ गागर ३५ भवणविमाण ३६- भरतराजअणेगलक्खणपसत्थसुविभत्तचित्तकरचरणदेसभागे उद्धामुहलोमजालमुकुमालणिमउआवत्तपसत्थलोमविरइअसिरिवच्छच्छण्णविज
वर्णन सू. लवच्छे देसखेत्तसुविभत्तदेहधारी तरुणरविरस्सिबोहिअवरकमलवियुद्धगम्भवण्णे हयपोसणकोससण्णिभपसत्यपिहृतणिरुपलेवे पल
४२ मुष्पलकुंदजाइजूहियवरचंपगणागपुष्फसारंगतुलगंधी छत्तीसाअहिअपसत्यपस्थिवगुणेदि जुत्ते अवोच्छिण्णात्तपत्ते पागडउभयजोणी विसुद्धणिअगकुलगयणपुण्णचंदे चंदे इव सोमयाए णयणमणणिन्वुईकरे अक्सोभे सागरो व थिमिए धणवइव भोगसमुदयसदबयाए समरे अपराइए परमविक्रमगुणे अमरवइसमाणसरिसरूवे मणुअवई अरइचकवट्टी भरहं भुंजइ पण्णसत्तू (सूत्र ४२)
'तत्थ ण'मित्यादि, तत्र विनीताया राजधान्यां भरतो नाम राजा, सच सामन्तादिरपि स्यादत आह-चक्रवत्ती सच वासुदेवोऽपि स्यादतश्चत्वारोऽन्ताः-पूर्वापरदक्षिणसमुद्रास्त्रयः चतुर्थों हिमवान् इत्येवस्वरूपास्ते वश्यतयाऽस्य सन्तीति चातुरन्तः पश्चाच्चक्रवर्तिपदेन कर्मधारयः समुदपद्यत, महाहिमवान्-हैमवतहरिवर्षक्षेत्रयोविभाजकः कुल-18 गिरिः स इव महान् शेषपृथ्वीपतिपर्वतापेक्षया मलयः-चन्दनदुमोत्पत्तिप्रसिद्धो गिरिः मन्दरो-मेरुः यावत्पदात्- ॥१८॥ प्रथमोपाङ्गतः समग्रो राजवर्णको ग्राह्यः कियत्पर्यन्त इत्याह-राज्यं प्रशासयन्-पालयन् विहरतीति, नन्वेवमपि शाश्वती भरतनामप्रवृत्तिः कथं , तदभावे च 'सेत्त'मित्यादि वक्ष्यमाणं निगमनमप्यसम्भवीत्याशङ्कया प्रकारान्त
अनुक्रम
(५५)
~17~