________________
आगम
(१८)
प्रत
सूत्रांक
[४१]
दीप
अनुक्रम
[ ५४ ]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [३],
मूलं [४१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र- [७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशाविचन्द्री
या वृत्तिः
॥१८०॥
| प्रासादाश्चार्हतां रम्या, हिरण्यकलशैर्वभुः ॥ २० ॥ सौधानि हिरण्यरत्नमयान्युच्चैः सुमेरुवत् । कौवे सपताकानि, चक्रे स व्यवहारिणाम् ॥ २१ ॥ दक्षिणस्यां क्षत्रियाणां सौधानि विविधानि च । अभूवन् सास्त्रागाराणि, तेजांस्यवनि| वासिनाम् ॥ २२ ॥ तद्वप्रान्तश्चतुर्दिक्षु, पौराणां सौधकोटयः । व्यराजन्त घुसयान समानविशदश्रियः ॥ २३ ॥ सामान्य कारुकाणां च वहिः प्राकारतोऽभवत् । कोटिसमाश्चतुर्दिक्षु, गृहाः सर्वधनाश्रयाः ॥ २४ ॥ अपाच्यां च | प्रतीच्यां च कारकाणां बभुर्गृहाः । एकभूमिमुखाख्यस्रास्त्रिभूमिं यावदुच्छ्रिताः ॥ २५ ॥ अहोरात्रेण निर्माय, तां पुरीं धनदोऽकिरत्। हिरण्यरत्नधान्यानि वासांस्याभरणानि च ॥ २६ ॥ सरांसि वापीकूपादीन, दीर्घिका देवताल - यान् । अन्यच्च सर्वं तत्राहोरात्रेण धनदोऽकरोत् ॥ २७ ॥ विपिनानि चतुर्दिक्षु, सिद्धार्थश्रीनिवासके । पुष्पाकारं | नन्दनं चाभवन् भूयांसि चान्यतः ॥ २८ ॥ प्रत्येकं हेमचैत्यानि, जिनानां तत्र रेजिरे । पवनाहृतपुष्पालिपूजितानि | दुमैरपि ॥ २९ ॥ प्राच्यामष्टापदोऽपाच्यां महाशैलो महोनतः । प्रतीच्यां सुरशैलस्तु, कौबेर्य्यामुदयाचलः ॥ ३० ॥ तत्रैवमभवन् शैलाः, कल्पवृक्षालिमालिताः । मणिरत्नाकराः प्रोचैर्जिनावासपवित्रिताः ॥ ३१ ॥ शक्राज्ञया रसमयीमयोध्यापरनामतः । विनीतां सुरराजस्य, पुरीमिष स निर्ममे ॥ ३२ ॥ यद्वास्तव्यजना देवे, गुरौ धर्मे च सादराः । स्थैर्यादिभिर्गुणैर्युक्ताः, सत्यशौचदयान्विताः ॥ ३३ ॥ कलाकलाप कुशलाः, सत्सङ्गतिरताः सदा । विशदाः शान्त| सद्भावा, अहमिन्द्रा महोदयाः ॥ ३४ ॥ युग्मम् । तत्पुर्यामृषभः स्वामी, सुरासुरनरार्चितः । जगत्सृष्टिकरो राज्यं,
Fur Prue&rinae Cy
~15~
३ वक्षस्कारे विनीतावर्णनं सू. ४१
॥ १८० ॥
www.jamraryar