________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
------ मूलं [२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
eaccececcate
प्रत
सूत्रांक [६२]
दीप
10 रणिगरिअमज्जो' इत्यादिपदोपलक्षितं यावच्छब्देन परिपूर्ण गाथाद्वयं वाच्यमिति । ततः किं जातमित्याह-तए 81
से इत्यादि, ततः स शये भरतेन राज्ञा ऊर्ध्वं विहायसि निसृष्टः सन् क्षिप्रमेव द्विसप्तति योजनानि यावद् गत्वा क्षुद्र-18 हिमवद्गिरिकुमारस्य देवस्य मर्यादायामुचितस्थाने निपतति, 'तए णमित्यादि, ततः स क्षुद्रहिमवनिरिकुमारो देवो निजमर्यादायां शरं निपतितं पश्यति, दृष्ट्वा च आसुरुप्तो रुष्ट इत्यादिविशेषणविशिष्टो यावत्करणात् धुकुटिं करोति
अधिक्षिपति शरं गृह्णाति नाम च वाचयतीत्यादि ग्राह्य, प्रीतिदानं सर्वोषधीः-फलपाकान्तवनस्पतिविशेषान् राज्या||भिषेकादिकार्योपयोगिनः माला-कल्पद्रुमपुष्पमालां गोशीर्षचन्दनं च-हिमवतकुञ्जभवं कटकानि यावत्पदात् त्रुटितानि
वस्त्राणि आभरणानि शरं च नामाङ्कमिति ग्राह्य, ब्रहोदकं च-पद्मद्रहोदकं गृह्णाति, गृहीत्वा च तयोत्कृष्टयाऽत्र याव-18 ॥ पदात् देवगल्या व्यतिब्रजति-भरतान्तिकमुपसर्पति विज्ञपयति चेति ज्ञेयं, उत्तरस्यां क्षुद्रहिमवतो गिरेमर्यादायां
अहं देवानुप्रियाणां विषयवासी यावत्पदात् अहं देवाणुप्पिआणत्तीकिंकरे इति ग्राह्य, अहं देवानुप्रियाणां औत्तरा18|| हो ठोकपालः, अन्न यावत्पदात् भीतिदानमुपनयति तद भरतः प्रतीच्छति, देवं सत्कारयति सम्मानयतीति ग्राह्य.
|तथा कृत्वा च प्रतिविसर्जयति, अथाधिकोत्साहादष्टमभकं तपस्तीरयित्वा कृतपारणक एवावधिप्राप्तदिग्विजयाई ॥ कर्तुकामः श्रीऋषभभूः ऋषभकूटगमनायोपक्रमते
तए पं से भरहे राया तुरए णिगिव्हइ २ ता रदं परावत्तेइ २ चा जेणेब उसइकूड़े तेणेव उवागच्छद्र २ चा उसहकूह पव्वयं
अनुक्रम
[९६]
ceness
भरतस्य ऋषभकूट-गमनं, तत्र नामलिखनं
~154