________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
------ मूलं [२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [६२]
श्रीप
श्रीजम्बू- 18 यावच्छन्दानवयोजनविस्तीर्णादिविशेषणविशिष्टं स्कन्धावारं निवेशयति, वर्द्धकिरन शब्दयति पौषधशाला विधापयति || ३वक्षस्कारे
यावच्छन्दानवयाजना द्वीपशा-8 पौषधं च करोतीत्यादि ज्ञेयं, क्षुद्रहिमवगिरिकुमारस्य देवस्य साधनायेति शेषः, कियत्पर्यन्त इत्याह-यावत्समुद्ररवभूत- क्षुल्लकहिमविचन्द्री
मिव कुर्वाणः कुर्वाण इति, अत्र 'तहेव'त्ति पदवाच्यमष्टमभक्तप्रतिजागरण तत्समापन कौटुम्बिकाज्ञापन सेनासन्नाहन ६ वगिरिदेवया चिः अश्वरथप्रतिकल्पनं स्नानविधानं अश्वरथारोहणं चक्ररतमार्गानुगमनं च करोतीत्यादि ज्ञेयं, सैन्यसमुत्थकलकलरवेणी
६२ २४९॥ समुद्ररवभूतमिव पृथिवीमण्डलं कुर्वन् २ उत्तरदिगभिमुखो यत्रैव च क्षुद्रहिमवर्षधरपर्वतः तत्रैवोपागच्छति उपागत्य
च क्षुलहिमवर्षधरपर्वतं त्रिकृत्वा-त्रीन् वारान् रथशिरसा-रथाप्रभागेन काकमुखेनेत्यर्थः स्पृशति, अतिवेगप्रवृत्तस्य 8 वेगिवस्तुनः पुरस्थप्रतिबन्धकभित्यादिसंघटने विस्ताडनेन वेगपातदर्शनादत्र त्रिरित्युक्तं, स्पृष्टा च तुरगान् निगृहाति-वेगप्रवृत्तान् वाजिनो रक्षति, तदनु वृत्तं यत्तदाह-णिगिण्हित्ता' इत्यादि, तुरगांश्चतुरोऽपि निगृह्य च तथैव-18॥ मागधतीर्थाधिकारवद्वक्तव्यं, कियडूरं यावदित्याह-यावदायतकायतं च कृत्वा इषुमुदारमिति, अत्र 'तहेव'ति वचनात् रथस्थापनं धनुर्ग्रहणं शरग्रहणं च वक्तव्यं, ततस्तं शरं तथाविधं कृत्वा तत्र इमानि वचनाम्यभाणीत् स नरपतिरत्र
यावत्पदेन 'हंदि सुर्णतु भवंतो' इत्यादि गाथाद्वयं वाच्यं सर्वे मे ते विसयवासीतिपर्यन्तं इति कृत्वा-इत्युचायें ऊर्ध्व-1॥२४९॥ 1] उपरि, एतच्च शुभपर्यायं स्यात् यथोललोकः शुभलोक इत्यादि अत उक्तं विहायसि-आकाशे क्षुद्रहिमवनिरिकु|| मारस्य तत्रावाससम्भवात् इषु निसृजति, 'परिगरणिगरिअमज्झो जाव'त्ति अत्रावसरे वाणमोक्षप्रकरणाधीतं परिग-1
अनुक्रम
[९६]
himitraa
~153