________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [3], ------------------------------------------------------ मुलं [६३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक [६३]
नामलिखनं
गाथा:
श्रीजम्बू-18 विक्खुत्तो रहसिरेणं फुसइ २ ता तुरए निगिण्हइ २ ता रहं ठवेइ २. ता छत्तलं दुवालसंसिभ अवकणि अहिंगरणिसंठिों 1 ३वक्षस्कारे द्वीपशा- सोवणिों कागणिरयणं परामुसइ २ चा उसभकूडस्स पब्वयस्स पुरथिमिलंसि कडगंसि णामगं आउडेर-ओसप्पिणीइमीसे
ऋषभरटे न्तिचन्द्री- तइआएँ समाइ पच्छिमे भाए । अहमंसि चकवट्टी भरहो इअ नामधिज्जेणं ॥१॥ अहमंसि पडमराया अहयं भरहाहिवो णरवया वृतिः
रिंदो। णत्यि मई पडिसत्तू जिअं भए भारहं बासं ॥२॥ इतिकटु णामगं आउडेइ णामर्ग आउदित्ता रहं परावत्तेइ २ चा ॥२५॥
जेणेव विजयखंधावारणिवेसे जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छा २ ता जाव चुहिम वंतगिरिकुमारस्स देवस्स अढाहिआए महामहिमाए णिवत्ताए समाणीए आउहघरसालाओ पडिजिमखमइ २ ता जाब दाहिणि दिसि वेअद्धपच्चयामिमुहे पयाते आवि होत्था (सूत्र ६३) 'तए ण'मित्यादि, ततो-हिमवत्साधनानन्तरं स भरतो राजा तुरगान् निगृह्णाति-दक्षिणपार्श्वस्थहयावाकर्षति वामपार्श्वस्थहयौ पुरस्करोति, निगृह्य च रथं परावर्त्तयति परावय॑ च यत्रैवर्षभकूटं तत्रैवोपागच्छति उपागत्य च ऋषभकूट पर्वतं त्रिकृत्वो रथशीर्षण स्पृशति, स्पृष्ट्वा च रथं स्थापयति स्थापयित्वा च पट्तलं द्वादशान्त्रिक अष्टकर्णिकं अधिकरणिसंस्थितं सौवर्णिक-स्वर्णमयमष्टसुवर्णमयत्वात् काकणीरत्नं परामृशति, एतेषां पदानां व्याख्यान ||81 ॥२५॥
प्राग्वत्, परामृश्य च ऋषभकूटस्थ पर्वतस्य पौरस्त्ये कटके नामैव नामक स्वार्थे कप्रत्ययः 'आउडेइति आजुडति ४ IS सम्बद्धं करोति लिखतीत्यर्थः, कथं लिखतीत्याह-'ओसप्पिणि'इत्यादि, अवसर्पिण्याः, अत्र षष्ठीलोपः प्राकृतत्वात् ,
दीप
अनुक्रम [९७
Seasoe00000000
~155