________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [३], ------------------ .................----------------- मलं [६१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सुत्रांक
[६१]
गाथा:
तथा अहो इति आश्चर्ये देवानुप्रियाणां ऋद्धिर्युतिर्यशो बलं वीर्य पुरुषकारः पराक्रमः एतेषां व्याख्यानं प्राग्वत्, ऋयादीन्याश्चर्यकारीणि कुत इस्याह-दिव्या-सर्वोत्कृष्टा देवस्येव युतिः, एवं दिव्यो देवानुभावो देवानुभामो वा लब्धःप्राप्तः अभिसमन्वागतो देवपादरित्यध्याहार्य, परतः श्रुतेऽपि गुणातिशये आश्चर्योत्पत्तिः स्यात् दृष्टे तु सुतरामित्या
शयेनाह-तद् दृष्टा देवानुप्रियाणां ऋद्धिः-सम्पत्, चक्षुःप्रत्यक्षेणानुभूतेत्यर्थः, श्रवणतो दर्शनस्यातिसंवादकत्वात् , || एवं चैवेति उक्तन्यायेन दृष्टा देवानप्रियाणां गतिः, एवं यशोबलादिकमपि हटमित्यादि वाच्यं, यावदभिसमन्वा-IMS
गत इति पदं, यावत्पदसंग्रहस्तु 'इड्डी जसे बले वीरिएं' इत्यादिकोऽनन्तरोक्त एव, तत्क्षमयामो देवानुप्रिया वयं, सानुशयाशयत्वात् स्वबालचेष्टितं क्षमन्तां देवानुप्रियाः!, क्षन्तुमर्हन्ति-क्षमा कतुं योग्या भवन्ति देवानुप्रियाः महाशय-18। त्वात् , अत्र प्राकृतत्वाद्वर्तमानार्थे पञ्चमी, 'णाईत्ति नैव आई इति निपातोऽवधारणे भूय एवंकरणतायै सम्पत्स्या-18
मह इति शेषः, अन ताकारः प्राकृतशैलीभवः, इति कृत्वा प्राञ्जलिकृताः पादपतिता भरतं राजानं शरणमुपयान्ति, IS || अथ प्रसादाभिमुखभरतकृत्यमाह-'तए से भरहे राया तेसिं आवाडचिलायाण'मित्यादि, ततः स भरतो राजा 18| तेषामापातकिरातानामन्याणि वराणि रतानि प्रतीच्छति-गृह्णाति प्रतीच्छय च तानापातकिरातानेवमवादीत-गच्छत
8 भो! देवानुपियाः यूर्य स्वस्थानमिति शेषः, मम बाहुच्छायया परिगृहीता:-स्वीकृताः मया शिरसि दत्तहस्ताः निर्भया | 18| निरुद्विग्नाः-उद्धेगरहिताः सुखंसुखेन परिवसत, अत्र 'छायायां हो कान्ती वा' इत्यनेन (श्रीसिद्धहै० अ०८ पा०१सू०२४९)
दीप अनुक्रम [९१-९५]
Nimmitraryan
~150