________________
आगम
(१८)
ཝཱ + བྲཱལླཱ སྶ
[९१-९५]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [3],
मूलं [६१] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र- [७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्विचन्द्रीया वृत्तिः
॥२४८ ॥
सूत्रेण वैकल्पिक विधित्वान्न हकारत्वं नास्ति भे-भवतां कुतोऽपि भयमिति कृत्वा सत्कारयति सम्मानयति सत्कृत्य | सन्मान्य च प्रतिविसर्जयति-स्वस्थानगमनायातिदिशति । अथ किरातसाधनोत्तरकालं नरेन्दुः किं चक्रे इत्याह'तए णं से भरहे रायां सुसेण इत्यादि, ततः किरातसाधनानन्तरं भरतः सुषेणं सेनापतिं शब्दयति, शब्दयित्वा च एवमवादीत् गच्छ भो देवानुप्रिय । द्वितीयं अपिः समुच्चये पूर्वसाधितनिष्कुटापेक्षया सिन्ध्या महानद्याः पश्चिमपश्चिमभागवर्त्ति निष्कुटं - प्राग्व्यावर्णितस्वरूपं सिन्धुः नदी सागरः- पश्चिमाब्धिः उत्तरतः क्षुल्लहिमवद्भिरिर्दक्षिणतो वैताढ्यगिरिश्च तैर्मर्यादा यस्य तत्तथा, एतैः कृतविभागमित्यर्थः, शेषं प्राग्वत्, लाघवार्थमतिदेशसूत्रमाह- 'जहा दाहिणिल' इत्यादि, यथा दाक्षिणात्यस्य सिन्धुनिष्कुटस्य ओअवणं - साधनं तथा सर्वं भणितव्यं तावद्वतव्यं यावत्सेनानीर्भरतविसृष्टः पञ्चविधान् कामभोगान् प्रत्यनुभवन् विहरति ॥ अथ तदनन्तरं किं जातमित्याह
तणं दिये चकरवणे अण्णया कयाइ आउघरसालाओ पडिणिक्खमइ २ ता अंतलिक्खपडिवण्णे जाव उत्तरपुरच्छिमं दिसिं हिमवंतपढयाभिमुद्दे पयाते आदि होत्या, तए णं से भरदे राया तं दिव चकरयणं जाव चुद्धहिमवंतवासहपवयस्स अदूरसानंते दुवालसजोभणायामं जाब चुहिमवंत गिरिकुमारस्स देवस्स अहंमभतं परिण्डर, सहेब जहा मागइतित्यस्स जाव समुद्दरवभूअपिव करेमाणे २ उत्तरदिसाभिमुद्दे जेणेव चुल्लहिमवंतवासहरपचए तेणेव उवागच्छर २ ता चुल्लहिमवंतवासदरपद्ययं तिक्खुत्तो रहसिरेणं फुसइ फुसित्ता तुरए णिगिन्छइ णिगिदित्ता तहेब जाव आयतकण्णायतं च काउण उसुमुदारं इमाणि वयणाणि तत्य
Fur Prote&P Cy
~ 151~
98080/%
वक्षस्कारे क्षुल्लक हिमवद्भिरिदवसाधनं सू. ६२
॥ २४८॥