________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], ...--------------------------------------------------- मलं [६१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सुत्रांक
[६१]
__ +
गाथा:
श्रीजम्बू-18 प्राभृतीकुर्वन्तीत्यर्थः, अथ यदुक्तं 'एवं वयासित्ति तत्र किमवादिषुरित्याह-'वसुहर' इत्यादि, हे वसुधर !-द्रव्यधर ३ वक्षस्कारे द्वीपशा- षट्खण्डवर्तिद्रव्यपते इतियावत् , अथवा तेजोधर गुणधर-गुणवान् जयधर-विद्वेषिभिरधर्षणीय ! ही:-लज्जा श्री:- आपातकिन्तचन्द्रा- लक्ष्मीधृतिः-सन्तोषः कीर्तिः-वर्णवादः एतेपा धारक नरेन्द्रलक्षणसहस्राणां-अनेकलक्षणानां धारक णो-अस्माकं रातसाधन या वृत्तिः
म.६१ राज्यमिदं चिरं धारय-पालय इत्यर्थः, अस्मदेशाधिपतिर्भव चिरकालं यावदिति प्रथमगाथार्थः । 'हयवद गयवई ॥२४॥ इत्यादि हयपते ! गजपते ! हे नरपते! नवनिधिपते! हे भरतवर्षप्रथमपते ! द्वात्रिंशजनपदसहस्राणां-देशसह
साणां ये राजानतेषां स्वामिन् ! चिरं जीव २ इति द्वितीयगाधार्थः । 'पढमणसरीसर ईसर इत्यादि, हे प्रथमनरेश्वर! हे ऐश्वर्यधर! हे महिलिकासहस्राणां-चतुःषष्टिस्त्रीसहस्राणां हृदयेश्वर-प्राणवल्लभ देवशतसहस्राणां-रलाधिष्ठातृमागधतीर्थाधिपादिदेवलक्षाणामीश्वर ! चतुर्दशरत्नेश्वर ! यशस्विन इति तृतीयगाथार्थः॥ तथा 'सागर' इत्यादि, |सागर:-पूर्वापरदक्षिणाख्यः समुद्रः गिरि:-क्षुदहिमाचलस्तयोमर्यादा-अवधिर्यत्र तत्तथा. उक्कदिकत्रये समुद्राव-18 धिकमुत्तरतो हिमाचलावधिक, उत्तरापाचीन-उत्तरार्द्धदक्षिणार्द्धभरतं परिपूर्णभरतमित्यर्थः, त्वयाऽभिजितं, यदत्र | भरतस्य हिमवद्भिरिपर्यन्तता व्याख्याता तदवश्यं साधयिष्यमाणत्वेन 'भाविनि भूतवदुपचार' इति न्यायात् , अन्यथा | ॥२४७॥ नवनिधिपते ! चतुर्दशरलेश्वर.इत्यादिविशेषणानामप्यनुपपत्तिः,नवनिधीनां तथा सम्पूणचतुर्दशरलानामथैव सम्पत्स्यमा/ नत्वात् , ता-तस्माद् वयं देवानुप्रियस्य विषये परिवसामः, युष्माकं प्रजारूपाः म इत्यर्थः, इति चतुर्थगाथार्थः ।
दीप अनुक्रम [९१-९५]
~149~