________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
------------------- मूलं [६०] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[६०
गाथा
|| कुस्तुम्मन्यो-धान्यककगाः कङ्गवो-गृहमिछरस्काः 'वरगति करट्टाः रालका-अल्पशिरस्का उपलक्षणात् मेस्त्राव
योऽन्येऽपि धान्यभेदा प्रायाः, अनेकानि धाम्या इति-धाम्यापत्राणि वरणो-यनस्पतिविशेषस्तत्पत्राणि पत्नभृतहनि है यानि हरितकानि पत्रचाकानि मेघमाववास्तुलकादीनि, पूर्व च कुस्तुंबरीशब्देन धान्यभेदः संगृहीतः इवानी तत्पत्राणां भक्ष्यत्वेन पत्रशाखेषु संग्रह इति न पौनरुत्य, अल्लगमूलगहलिह'त्ति आईकहरिने प्रतीते,पते च सूरणकन्दाघुपलक्षणभूते, मूलक-हस्तिदन्तकं, इदं च गृञ्जनादिमूलकोपलक्षणं, पतेन कन्दमूलशाके कथिते, अथ फलशाकान्याह-अलबुतुम्ब वपुष-चिर्भटजातीयं सुम्बकलिङ्गकपित्थामाम्लिकाः प्रतीताः, इदमपि फलशाकोपलक्षणं तेन जीवम्ल्यादिपरिग्रहः, अलाबुतुम्बयोर्लम्वत्ववृत्तत्वकृतो भेवा, सच तज्जातीयबीजकृत इति जनप्रसिद्धिः, सर्वशब्देन चोक्तातिरिकशाकादीनां ग्रहः, ननु यदि गृहपतिरक्षमचिरक्रियया मासंस्क्रियया धान्यादिकं निष्पादयति तर्हि किं चर्मरक्षे वीजयपमेन ?, तनिरपेक्षतयैव तत् निष्पादयतु, तस्य दिव्यशक्तिकत्वात् , उच्यते, इसरकारणकलापसंघटनपूर्वकत्वमेव कारणस्य | कार्यजनकत्वनियमात् , अन्यथा सूर्यपाकरसवतीकारा नलादयः सूर्यविद्यामहिमा रसवतीं परिपचन्तोऽपि तन्युलसूप-18 शाकवेषधारादिसामग्रीनापेक्षेरनिति, अत एव सुकुशलं-अतिनिपुणं निजकार्यविधावतिनिपुर्ण शेपं प्राग्योजितं, अधो
क्तगुणयोगि गृहपतिरसं यदवसरोचिसं चकार लदाह-तप ग'मित्यादि, ततः चर्मरक्षच्छन्नरलसम्पुनसंघटनानन्तरं 18| तव गृहपतिरसं भरतख राज्ञः स एव विवसस्तदिवस---उपस्थानविक्सस्तस्मिन् प्रकीर्णकानां-उप्तानां निष्पाविताना
दीप अनुक्रम [८८-९०]
~142