________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], ..........----------------------------------------------- मलं [६०] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
गाथा
श्रीजम्ब- परिपाकदशा प्रापितानां पूतानां-निर्बुसीकृतानां सर्वधान्यानामनेकानि 'कुम्भसहस्राणि' कुम्भाना राशिरूपमान विशे-||श्वक्षस्कारे द्वीपशा- पणां सहस्राणि उपस्थापयति-उपढौकयति प्राभृतीकरोतीत्यर्थः, कुम्भमानं त्वेवमनुयोगद्वारसूत्रोक्तं-"दो असईओ चर्मरत्वे धान्तिचन्द्री-1|| पसई दो पसईओ सेइआ चत्वारि सेइआओ कुडओ चत्तारि कुडया पत्थो चत्तारि पत्थया आढयं चत्तारि आढया 81
न्यायुत्पाया चिः
दोणो सहि आढयाई जहण्णए कुंभे असीति आढयाई मज्झिमए कुंभे आढयसयं उकोसए कुंभे"त्ति, अत्र व्याख्या॥२४॥ अत्राशतिः-अवाङ्मुखहस्ततलरूपा मुष्टिरित्यर्थः तत्प्रमाणं धान्यमप्यशतिरेवोच्यते, तद्वत्प्रसूतिः-नावाकारतया व्यव-18
स्थापिता प्राञ्जलकरतलरूपोच्यते, द्वे प्रसृती सेतिका-मगधदेशप्रसिद्धो मानविशेषो, न तु इह प्रसिद्धा, तस्याः प्रस्थच-18 तुर्गुणत्वात् , चतस्रः सेतिकाः कुडवः-पल्लिकासमानो माप्यविशेषः, चत्वारः कुडवाः प्रस्थो माणकसमानं माध्य, चत्वारः प्रस्थाः आढका-सेतिकाप्रमाणः चत्वार आढका द्रोण:-चतुःसेतिकाप्रमाणः षष्ट्या आढकैः पञ्चदशभिद्ोण-2 रित्यर्थः जघन्यः अशीत्या आढकैविंशत्या द्रोणरित्यर्थः मध्यमः कुम्भः तथा आढकानां शतेन पञ्चविंशत्या द्रोणरित्यर्थः | उत्कृष्टः कुम्भ इति, अत्र च 'सबधण्णाणं ति सूत्रमुपलक्षणपरं तेनान्यदपि यत्सैन्यस्य भोजनोपयोगि तत् सर्वमुपन-12 यति, एवं सति तत्र भरतः कथं कियत्काल च स्थितवानित्याह-तए 'मित्यादि, ततो-गृहपतिरनकृतधान्योप-12||
॥२४४॥ स्थापनानन्तरं स भरतः चर्मरलारूढश्छत्ररत्नेन समवच्छन्न:-आच्छादितो मणिरतकृतोद्योतः समुद्रकसम्पुटं भूत 1 इव-प्राप्त इव सुखसुखेनेत्यर्थः सतरावं-सप्त दिनानि यावत्परिवसति, एतदेव व्यकीकुर्वनाह-णचि से खुहा ण
दीप अनुक्रम [८८-९०]
~143