________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], ------------------------------------------------------ मलं [६०] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सुत्रांक
1६01
गाथा
श्रीजम्यू-18| 'तए भ'मित्यादि, ततः स भरतः छत्रस्तं स्कन्धाकारस्योपरि स्थापयति स्थापयित्वा च ममिरवं परामृशति,8श्वक्षस्कारे द्वीपशा-1|| वेढो जाति अत्र मणिरतस्य बेधको-वर्णको यावदिति सम्पूर्णो बक्तव्यः पूर्वोका, सब तोतं चतरंगुबप्पसाण'-8|चमेरले धान्तिचन्द्रीया वृत्तिः
मित्यादिका, परामृश्य च चर्मरनछत्ररलसम्पुटमिलननिरुवसूर्यचन्द्राखालोके सैन्येऽहर्निशमुद्योतार्थ खबरलास स्ति
भागे मणिरले स्थापयति, ननु एवं सति सकलसैम्यावरोधः समजनि, त्या च तत्र कथं भोजनादिविधिरित्याशमानं ॥२४३॥
प्रत्याह-'तस्त व अणतिवर मित्यादि, तस्य भरतस्य राज्ञः चो वाध्यान्तरथोतनार्थः गृहपतिरक-कौटुम्बिकरलम
स्तीति गम्यते, किंविशिष्ट !-इति-अमुना प्रकारेण सर्वजनेषु विश्रुता गुण्या यस्य सत्तया, इतीति किन विद्यते । भतिषर-अतिप्रधानं वस्तु अपरं यस्मात्तत्तथा, चारुरूपमिति व्यक्त, तथा शिला व शिला अतिस्थिरत्वेन चर्मरतं तत्र 1 निहितमात्राणां-उप्तमात्राणां न तु लौकिकप्रसिद्धभूमिखेटनप्रभृतिकर्मसापेक्षाणां 'अत्थमंतत्ति अर्थवतां-प्रयोजनकता
भक्षणाधणामित्यर्थः शाल्यादीनां निष्पादक, यद्वा शिलानिहितानां प्रात इति गम्यं शाल्यादीनां अधर्मसमेतक्तिअस्तमवति मित्रे-सूर्ये सायमित्यर्थः निप्पादक, संवादी चायमप्यर्थी, यदुक्तं श्रीहेमाचार्यकृते ऋषभचरित्र"चर्म-101 रले च सुक्षेत्र, इवोप्तानि विषामुखे । सायं धान्यान्यजावन्त, गृहिरसप्रभावतः॥३॥" इत्यादि, उभयत्र व्याक्काने | ॥२४॥
पदानां व्यत्ययेन निर्देश प्राकृतत्वात्, तत्र शालयः कलमाचा: यवा-हयप्रियाः गोधमा मुना मापालिमा कुलत्या 18| प्रतीताः पष्टिकार पयहोराः परिपच्यमानास्तन्दुलाः निष्पावायला पणकाः कोद्वा प्रतीताः 'को भरिति
दीप अनुक्रम [८८-९०]
Similemmitimes
~141