________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ---------------------
-------------------- मूलं [५९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
OM
प्रत सूत्रांक
गाथा
शरमादिषु विभक्तं, तेन तदेकदेशभूतमिदं छत्ररतं विमानवासेऽपि-देवत्वेऽपि दुर्लभतर, तत्र चक्रवर्तित्व-18| | स्थासम्भवात् , 'बग्धारिअ'त्ति प्रलम्बितो लम्बतयाऽवलम्बितो माल्यदाम्नां-पुष्पमालानां कलापः-समूहो यत्र तत्तथा, 18| समन्ततः पुष्पमालावेष्टितमिति भावः, शारदानि-शरत्कालभाचीनि धवलान्यभ्राणि-वाईयानि शारदश्च रजनिकर:-18 चन्द्रः तद्वत्प्रकाशो-भास्वरत्वजनित उद्द्योतो यस्य तत्तथा, दिव्यं-सहनदेवाधिष्ठितं शेषपदयोजना प्राक् कृतवास्ति, 18 अथ प्रकृतम्-'तए ण'मित्यादि, ततस्तद्दिव्यं छत्ररक्ष भरतेन राजा परामृष्टं-स्पृष्टं सक्षिप्रमेव चर्मरक्षवत् द्वादश-| योजनानि साधिकानि तिर्यक् प्रविस्तृणाति, साधिकत्वं चात्र परिपूर्णचर्मरतपिधायकत्वेन, अन्यथा किरातकृतमपद्रवः स्वसैन्यस्य दुर्वारः स्यादिति ॥ अथ छत्ररक्षप्रविस्तरणानन्तरं यच्चके तदाहतए ण से भरहे राया छत्तरवणं खंधावारस्सुवरि ठवेइ २ ता मणिरयणं परामुसद वेढो जाव छत्तरयणस्स वत्थिमार्गसि ठवेइ, तस्स य अणतिवरं चारुरूवं सिलणिहिअस्थमंतमेत्तसालिजबगोहूममुग्गमासतिलकुलत्यसद्विगनिष्फावचणगकोदवकोत्युंभरिकंगुवरगराळगअ
गधण्णावरणहारिअगअल्लगमूलगहलिहलाअवसतुंबकालिंगकविट्ठअंबबिलिअसवणि फायए सुकुसले गाहावहरवणेत्ति सव्वजणवीसुअगुणे । तए णं से गाहावइरयणे भरहस्स रण्णो तदिवसप्पइण्णणिप्फाइअपूआणं सधण्णाणं अणेगाई कुंभसहस्साई उबढवेति, तए णं से भरहे राया चम्मरयणसमारूढे छत्तरयणसमोच्छन्ने मणिरयणकमजोए समुयभूएणं सुदंसुदेणं सत्तरतं परिवसह'वि से बुराण विलिभं व भयं व विजए दुक्खं । भरहा हिवस्स रण्णो खंधावारस्सवि तहेव ॥ १॥ (सूत्र ६०)
दीप अनुक्रम [८५-८७]]
Similenni
~140