________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], ------------------------------------------------------ मलं [५९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्बू
प्रत सूत्रांक [५९]
द्वीपशा न्तिचन्द्र
गाथा
विशेषणसमासः, नरेन्द्रः-प्रस्तावाद् भरतस्तस्य व्यायामः-तिर्यकमसारितोभयबाहुप्रमाणो मानविशेषस्तेन प्रमाणेन वक्षस्कारे
प्रकृत्या-स्वभावेन विस्तृतं, यत्तु चक्रिपरामृष्ट साधिकद्वादशयोजनानि विस्तृणाति तदस्य कारणिको विस्तार इति छत्ररतवर्णया वृत्तिः
सूचितं, कुमुदानि-चन्द्रविकाशीनि तेषां खण्डं-वनं तद्वद्धबलं राज्ञो-भरतस्य 'संचारिम'त्ति सञ्चरणशीलं जङ्गमन सू. ५९
हाविमान आश्रयिणां सुखावहत्वात्, सूरातपवातवृष्टयः प्रतीतास्तासां ये दोषास्तेषां क्षयकरं यद्वा सूरातपवातवृष्टीनां || ॥२४२॥ 181दोषाणां च-विषादिजन्यानां क्षयकर, एतच्छत्रच्छायसमाश्रितानां हि विपादिदोषा अपि न प्रभवन्तीति विशेषः, तपो- ॥8
गुण:-पूर्वजन्माचीर्णतपोगुणमहिम्ना लब्धं भरतेनेति शेषः, अथ गाथाबन्धेन विशेषणान्याह विचित्रत्वात्सूत्रकार-1 प्रवृत्तेः, अहतं-न केनापि योधंमन्येन रणे खण्डितमित्यर्थः, बहूनां गुणानां-ऐश्वर्यादीनां दानं यस्य तत्तवा, ऋतूनां| हेमन्तादीनां विपरीता अथवा आर्षत्वात् पट्यर्थे पञ्चमीव्याख्यानेन ऋतुभ्यो विपरीता उष्णतौं शीता शीतत्तौ उष्णा 18 अत एव कृतसुखा छाया यस्य, सूत्रे कान्तस्य परनिपातो 'जातिकालसुखादेवा' (श्रीसिद्ध० अ०३ पा.१-सू०१५२)
इत्यनेन विकल्पविधानात्, छत्रेषु रलं-उत्कृष्टं प्रधानं छत्रगुणोपेतत्वात् , सुदुर्लभमल्पपुण्यानामिति, प्रमाणराज्ञास्वस्वकालोचितशरीरप्रमाणोपेतराज्ञां अष्टसहस्रलक्षणलक्षितत्वात् प्रमाणीभूतराज्ञां वा-षट्खण्डाधिपत्वेन सर्पराज-18
सम्मतत्वात् , एतेन वासुदेवादिब्युदासस्तेषां त्रिखण्डभोत्कृत्वात्, चक्रवर्तिना तपोगुणाना-सुचरितविशेषाणां फलानां | RI एकदेशभागरूपं, सूत्रे क्लीवलिङ्गनिर्देशः प्राकृतत्वात् , कोऽर्थः१-चक्राधिपपूर्जिततपसां फलं-सर्वस्वं नवनिधानचतुर्द-18!
दीप अनुक्रम [८५-८७]]
jmmitrar
~139~