________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [३], ------------------------------------------------------ मलं [१७] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१७]]
या वृत्तिः
गाथा
श्रीजम्ब- श्वरको-धाटिभिक्षाचरः परित्राजको-मस्करी ततश्चरकसहितः परिव्राजकश्चरकपरिव्राजकः, प्रथमा द्वितीयार्थे, तेन चरक
३वक्षस्कारे परिव्राजकमिव प्राकृतशैल्या अकारप्रश्लेषादभिलीयमानं २-अशुचिसंसर्गशङ्कया आत्मानं संवृण्वन्तं २, आभीक्ष्ण्ये अश्वरब न्तिचन्द्री- 1चात्र द्विवचनं, एवमग्रेऽपि भाव्यं, अथास्य क्रियाविशेषैजोत्यत्वं लक्षयति-खुरप्रधानश्चरणाः खुरचरणास्तेषां चच्चपुटा:आघातविशेषास्तैर्धरणितलमभिन्नदभिनन् , ननु भूतलविलिखनं सामान्यतः पुंस इवाश्वस्यापलक्षणमिति, न, एतस्य
५७ ॥२३६॥ 18 लक्षणत्वेन शालिहोत्रे प्रतिपादनाद् , यतः “खुरैः खनेद्यः पृथिवीमश्वो लोकोत्तरः स्मृत" इति, अश्ववारप्रयोगनर्चितो |
हि हयोऽनपादावुदस्थति, तत्रास्य शक्ति विशेषणद्वारेण दर्शयति-द्वावपि च चरणी यमकसम-युगपत् मुखाद्वि| निर्गमदिव-निस्सारयदिव कोऽर्थः-इदमनपादाचं नयत्तथा मुखान्ति प्रापयति यथा जन उत्प्रेक्षते-इमी मुखाद्विनिर्गमयति, पुनः क्रियान्तरदर्शनेनैतद्विशिनष्टि-शीघ्रतया-लाघवविशेषेण मृणालं-पद्मनालं तस्य तन्तुः-सूत्राकारोऽवयवविशेषः स च उदकं च ते अपि निश्राय-अवलंब्य आस्तामन्यदू दुर्गादिकं प्रक्रामत्-सञ्चरत्, अयमर्थ:यथा अन्येषां सञ्चरिष्णूनां मृणालतंतूदके पादावष्टम्भके न भवतः तथा नास्येति, सूत्रे चैकवचनमार्थत्वात् ,
तथा जाति:-मातृपक्षः कुलं-पितृपक्षः रूपं-सदाकारसंस्थानं तेषां प्रत्ययो-विश्वासो येभ्यस्ते च ते प्रशस्ताः प्रदक्षिणा18वहत्वात् शुभस्थानस्थितत्वाच ये द्वादशावस्तेि यत्र तत्तथा, बहुव्रीहिलक्षणः कप्रत्ययः, विशद्धानि-दोषामिश्रितानि | ॥२१॥
लक्षणानि अश्वशास्त्रप्रसिद्धानि यस्य तत्तथा, ततः पदयस्य कर्मधारयः, द्वादशावर्ताश्च इमे वराहोक्का:-"ये प्रपाण
दीप अनुक्रम [८१-८३]
~127~