________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ---------------------
-------------------- मलं [५७] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[५७]
गाथा
18| गलकर्णसंस्थिताः, पृष्ठमध्यनयनोपरिस्थिताः । ओष्ठसक्थिभुजकुक्षिपार्श्वगास्ते ललाटसहिताः सुशोभनाः ॥११॥"18
अन वृत्तिलेश:-प्रपाणं-उत्तरोष्ठतलं गल:-कण्ठः यत्र स्थित आवों देवमणिनामा हयानां महालक्षणतया प्रसिद्धः४ को-प्रतीती एतेषु स्थानेषु संस्थिताः तथा पृष्ठ-पर्याणस्थानं मध्य प्रतीतं नयने अपि तथैव तदुपरि स्थिताः, तथा 8 | ओष्ठौ प्रतीतौ सक्थिनी-पाश्चात्यपादयोर्जानूपरिभागः भुजौ-पापादयोर्जानूपरिभागः कुक्षिः-अत्र वामो दक्षिणकक्ष्यावर्तस्य गहितत्वात् पाचौं प्रसिद्धौ तद्गताः ललाट-प्रतीतं तदावर्तेन सहिताः, अत्र कर्णनयनादिस्थानानां द्विस-8 क्याकत्वेऽपि जात्यपेक्षया द्वादशैव स्थानानि, स्थानभेदानुसारेण स्थानिभेदा अपि द्वादशैवेति, तथा सुकुलप्रसूत-8 हयशास्त्रोक्तक्षत्रियाश्वपितृक मेधावि-स्वामिपदसंज्ञादिप्राप्तार्थधारक भद्रकं-अदुष्ट चिनीत-स्वामीष्टकारित्वात् अणु-18 कतनुकानां-अतिसूक्ष्माणां सुकुमालाना लोनां स्निग्धा छवियत्र तत्तथा, सुष्टु यात-गमनं यस्य तत्तथा, अमरमनःपवन-र गरुडाः प्रतीताः तान् वेगाधिक्येन जयतीति अमरमनःपवनगरुडजयि, अत एव चपलशीघ्रगामि च-अतिशीघ्र-8 |गतिक पश्चात्पदद्वयकर्मधारयः क्षान्त्या-क्रोधाभावेन न त्वसामर्थेन या क्षमा तया ऋषिमिव-अनगारमिव, क्षमा-18 प्रधानत्वात्तस्य, न चरणैर्लत्तादायकं न च मुखेन दशकं न च पुच्छाघातकरमिति, सुशिष्यमिव प्रत्यक्षताविनीतं, अत्र ताकारः प्राकृतशैलीभवस्तेन प्रत्यक्षविनीत, उदकं हुतवहः-अग्निः पाषाणः पासू-रेणुः कर्दमः सशर्कर-सलपपलखण्ड ॥ | स्थानं सवालुक-अत्र स्वार्थे इलप्रत्ययः बहुलसिकताकणं स्थानं तट-नदीतट कटको-गिरिनितम्बः विषममाग्भारौ |
दीप अनुक्रम [८१-८३]
aeseseseoe
Jimillenni
~128~